________________
छन्दोदर्शनम्
सन् प्रतितिष्ठति, सः मरुत्वान् इन्द्र एव मध्यमः अन्तरिक्षाधिपतिः सर्वाध्यक्ष: राज राजा सन् प्रभवति इति यावत् ॥
38
अत्र "इरज्यति, क्षयति, पत्यति, राजति इति चत्वार ऐश्वर्यकर्माणः " इति ( निघण्टु २ - २१ ) निघण्टुवचनात् "राजति" इति परस्मैपदं राजा प्रभवतीत्यर्थकं क्रियापदम्, “इन्द्रो विश्वस्य राजति " इति सामऋङ्मन्त्रवर्णे स्पष्टं तदनुश्रवणम्, “इन्द्रो यातोऽवसितस्य राजा ० सेदु राजा क्षयति चर्षणीनाम्” (ऋ.मं. १-३२- १६ ) इति च तदर्थसमन्वयवचनम् ||
"
COMMENTARY-SUMMARY TRANSLATION
He is the great person and so rules as master, all the worlds. He is associated with the hosts of Viśvedevas and Maruts. He is Indra, full of wealth par-excellence. He is known as the lord united with Maruts, as the following Rks describe: "Indra, you are associated with gods and Maruts. ” (Rg. III-47-2) and "you are with Maruts" (Rg. III-47-1). This Indra can do anything he likes. He holds in his grasp the Pranas of all beings. He glows within all as activity. This lord of Maruts, is Indra himself. He is the lord of the mid-air. As overlord, he is the King.
The four words Irajyati, Kshayati, Patyati, and Rajati indicate the kingly functions according to Nighantu ( 2 - 21 ) – the Vedic Dictionery. So Rajati, a predicate in parasmaipada, means Lords over '. “ Indra is the King of all and everything", says Sama Veda and Rg. describes the same idea : "He is certainly the King of all. " ( Rg. I-32-16 ).
द्वितीया ऋक् ।
यो व॑ म॒रुतां॒ सखा सन् प्र॑च॒तनो॒
यो दे॒वो व॒शी राज॑ते॒ यथा॒काम॑म् ॥ योऽन्त॑धो॑ ब॒हि॑िधा॒ऽऽत्मा ज्यायान् त्सेन्द्रो॑ म॒रुत्वा॑न् राजतीह स मध्यमः
॥ २ ॥ पपाठ ः– यः । वा॒ । म॒रुता॑ । सखा । सन् । प्र॒ऽचे॒तन॑ः । यः । दे॒वः । व॒शी । राज॑ते । यथाऽकामम् ||
1
1
यः । अन्तःऽधा । उत | बहिःऽधा । आत्मा । ज्यायान् । सः। इन्द्रः । म॒रुत्वान् । राजति । इह । सः । मध्यमः ॥