________________
किरण ४]
अनेकान्तवाद और स्व० ५० अम्बादासजी शास्त्री
१२५
ज्याप्तसहक्रमप्रवृत्तानन्तचिदंशरूपपर्यायैरनेकत्वात् स्वद्रव्य- स्वक्षेत्र एव ज्ञानस्य पर क्षेत्रगतज्ञेयाकारपरिणमनस्वभावक्षेत्रकालभावभवनशक्रिस्वभावत्वेन सत्त्वात्, परद्रव्य- त्वात् परक्षेत्रेण नास्तित्वं द्योतयक नेकान्त एव कालभावभवनशक्रिस्वभाववत्वेनासत्वात् अनादिनिधना- नाशयितु न ददाति । - यदा पूर्वालम्बितार्थविनाशकाले विभागकवृत्तिपरिणतस्वेन नित्यत्वात् क्रमप्रवृत्तकसमया- ज्ञानस्यासत्त्वं प्रतिपद्य नाशमुपैति तदा स्थकालेन सत्त्वं वच्छिन्ना नेकवृत्यं सपरिणतत्वेनानिस्यत्वात् तददत्वमेका- द्योतयन्ननेकान्त एव तमुज्जीवयति । है यदा स्वालम्बननेकत्व सदसवं नित्यानित्यवत्र प्रकाशत एव । काल एव ज्ञानस्य सत्व प्रतिपद्यात्मानं नाशयति तदा परका
ननु यदि ज्ञानमात्रत्वेऽप्यात्मवस्तुनः स्वयमेवानेकान्तः लेनासावं द्योतयन नेकान्त एवं नाशयितुन ददाति । १० प्रकाशते तहि किमर्थमहद्भिस्तत्साधनत्वेनानशास्यतेऽने- यदा जायमानपरभावपरिणमनात् ज्ञायफभावं परभावत्वेन कान्तः ? श्रज्ञानिनां ज्ञानमात्रात्मवस्तुप्रसिदध्यर्थमिति प्रतिपद्य नाशमुपैति तदा स्वभावेन सत्वं द्योतयलनेकान्त बम.। न खल्वनेकान्तमन्तरेण ज्ञानमात्रमात्मवस्त्वेव प्रसि. एव तमुज्जीवयति । ११ यदा तु सर्वे भाषा अहमेवेति द्ध्यति । तथा हि-इह हि स्वभावत एव बहुभावनिर्भर
परभावं ज्ञायकभावत्वेन प्रतिपद्यात्मानं नाशयति तदा विश्वे सर्वभवानां स्वभावेनाद्वैनेऽपि द्वैतस्य निषेद्धमशक्य.
परमविनाशत्वं द्योतयन्मनेकान्त एव नाशयितु न ददाति । स्वात् समस्तमेव वस्तु स्वपररूपप्रवृत्तिव्यावृत्तिभ्यामुभय.
१२ यदा नित्यज्ञानविशेषैः खण्डितनित्यज्ञानसामान्यो भावाध्यवसितमेव । तत्र यदाऽयं ज्ञानमात्रो भावः शेष
नाशमपैति तदा ज्ञानसामान्यरूपेण नित्यत्वं द्योतयन् भनेभाव: सह स्वरसभरप्रवृत्तज्ञातृज्ञ यसम्बन्धतयाऽनादिशेय
कान्त एव नाशयित न ददाति । १३ यदा त नित्यज्ञानपरिणमनात् ज्ञानत्व पररूपेण प्रतिपद्याज्ञानीभूत्वा तमपति
सामान्योपादानायानित्यज्ञानविशेषत्यागेनात्मानं नाशयति तदा स्वरूपेण तत्वं द्योतयित्वा ज्ञातृत्वेन परिणमनात्
तदा ज्ञानविशेषरूपेणानेकत्वं द्योतयक्षनेकान्त एव तं ज्ञानी कुर्वन्ननेकान्त एव तमुद्गमयति । १ यदा तु सर्व
नाशयित न ददाति । १४....... में खल्विदमात्मेति अज्ञानत्वं ज्ञानरूपेण प्रतिपद्य विश्वो
यह गद्य श्रीअमृतचन्द्रस्वामीने समयसारके अन्त पादानेनात्मानं नाशयति तदा पररूपेणातत्व द्योतयित्वा म,जा स्याद्वादाधिकार है, उसम लिखा है। इसका विश्वाद भिन्नं ज्ञानं दर्शयन् अनेकान्त एव नायित्न भाव द्यह है किददाति । २ यदाऽनेकज्ञेयाकारैः खण्डितसफलफज्ञानाकारो
स्याद्वाद ही एक समस्त वस्तुका साधनेवाला नाशमति तदा द्रग्येणैकचं द्योतयन् अनेकान्त एव
निबाध अर्हन्त भगवानका शासन है और वह
समस्त पदार्थोंको अनेकान्तात्मक अनुशासन करता तमुज्जावयति । ३ यदा स्वैकज्ञानाकारोपादानायानेकज्ञेया
है, क्योंकि सकल पदार्थ अनेकधर्मस्वरूप कारत्यागनात्मान न शयति तदा पर्यायरनेकत्वं यातयन्
हैं। इस अनेकान्तके द्वारा जो पदार्थ अनेकधर्मअनेकान्त एव नाशयितु न ददाति । ४ यदा ज्ञायमान
स्वरूप कहे जाते हैं वह असत्य कल्पना नहीं है परद्रव्यपरिणमनात् ज्ञातृद्रव्यं परदन्यत्वेन प्रतिपद्य नाश
बल्कि वस्तुस्वरूप ही एसा है। यहां पर जो आत्मा मपैति तदा स्वद्रव्येण सत्वं द्योतयन् अनेकान्त एवं नामक वस्तुको ज्ञानमात्र कहा है उसमें स्याद्वादतमज्जीवति । ५ यदा तु सर्व द्रव्याण्य हमेवेति परद्रव्यं का विरोध नहीं है। ज्ञानमात्र जो आत्मवस्तु है वह ज्ञातव्यत्वेन प्रतिपद्यात्मानं नाशयति तदा परद्रव्येणासत्वं स्वयमेव अनेकान्तात्मक है। यही दिखलाते हैंद्योतयन् अनेकान्त एवं नायितु न ददाति । ६ यदा अनेकान्तका ऐसा स्वरूप है कि जो वस्तु तत्स्वरूप परक्षेत्रगतज्ञ यार्थपरिणमनात् परक्षेत्रेण ज्ञानं सत् प्रति- है वही वस्तु अतत्स्वरूप भी है, जो वस्तु एक है वही पच नाशमपैति तदा स्वक्षणास्तित्वं द्योतयन्ननेकान्त अनेक भी है तथा जो पदार्थ नित्य है वही अनित्य एव तमुज्जीवयति । ७ यदा तु स्वक्षेत्र भवनाय परक्षेत्र भी है। इसप्रकार एक ही वस्तुमें वस्तुत्वको प्रतिपाज्ञेयाकारत्यागेन ज्ञानं तुच्छीकुर्वनात्मानं नाशयति तदा दन करनेवाला एवं परस्पर विरुद्ध शक्तिद्धयको