Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २० उ० ८ सू० १ कर्मभूम्यादिकनिरूपणम्
महाविदेहेषु अन्त भगवन्तः चातुर्यामं धर्मे प्रज्ञापयन्ति । जम्बूद्वीपे खलु भदन्त ! द्वीपे भारते वर्षे अश्यामवसर्पिण्यां कवि तीर्थङ्कराः प्रज्ञप्ताः ? गौतम ! चतुविंशतिस्तीर्थङ्कराः प्रज्ञप्ताः, तद्यथा - ऋषभा - जिव-संमवा-भिनन्दन - सुमतिसुप्रभ-सुपाइर्द-शशि- पुष्पदन्तशील - श्रेयौ - वासुपूज्य - विमला- नन्ते - धर्म
9
२
५
99
93
२२
१६
१७ १८
१९
२०
२१
२४
शान्ति - कुथ्व - रमल्लि - मुनिसुव्रत- नमि-मि- पार्श्व - वर्द्धमानाः २४ । एतेषां खलु भदन्त ! चतुर्विंशतितीर्थंकराणां कति जिनान्तराणि प्रज्ञप्तानि ? गौतम ! त्रयोविंशतिर्जिनान्वराणि प्रज्ञप्तानि । एतेषु खलु भदन्त ! त्रयोविंशतौ जिनान्तरेषु कस्य कुत्र कालिकश्रुतस्य व्यवच्छेदः मज्ञप्तः ? गौतम ! एतेषु खलु भदन्त ! त्रयोविंशती जिनान्तरेषु पूर्वपश्चिमेषु अष्टसु अष्टसु जिनान्तरेषु अत्र खल कालिक श्रुतस्याव्यवच्छेदः पज्ञप्तः, मध्यमेषु सप्तसु जिनान्तरेउ अत्र खलु कालिकश्रुतस्य व्यवच्छेदः मज्ञप्तः, सर्वत्रापि खलु व्यवच्छिन्नो दृष्टिवादः ||सू० १|| आठवें उद्देशे का प्रारंभ
सातवें उद्देशे में बन्धविषयक कथन किया गया है और बन्ध के कितने विभाग हैं यह भी स्पष्टरूप से समझा दिया गया है बन्ध और बन्धके विभागका इस प्रकार से कथन तीर्थंकर प्रभुओंने किया है सो यह कथन उन्होंने कर्मभूमियों में ही किया है, अकर्मभूमियों में नहीं क्योंकि वहां तीर्थंकर नहीं होते हैं। तीर्थकरों का सद्भाव - उत्पत्ति केवल कर्मभूमि में ही होती है इन्हीं कर्मभूमियों की प्ररूपणा सूत्रकार ने इस अष्टम उद्देशे में की है, अतः इसी संबंध को लेकर इस अष्टम उद्देशे का प्रारम्भ हुआ है इसका 'कह णं भंते ! कम्मभूमिओ' इत्यादि सूत्र प्रथम सूत्र है । 'कह णं भंते ! कम्मभूमीओ पन्नत्ताओ' इत्यादि । આઠમા ઉદ્દેશાને પ્રારંભ
સાતમા ઉદ્દેશામાં બંધ સબંધી કથન કરવામાં આવેલ છે. અને મધના કેટલા વિભાગ છે તે પણ સ્પષ્ટ રીતે સમજાવેલ છે. મધ અને મધના વિભાગેાનું કથન તીય કર પ્રભુએ આ રીતે કહેલ છે. આ કથન તેઓએ ક ભૂમિચેામાં જ કરેલ છે.-અકમ ભૂમિચેામાં કરેલ નથી. કેમકે ત્યાં તીથ કર હાતા નથી. તીથ કરાના સદ્ભાવ-ઉત્પત્તિ કેરલ ક`ભૂમીમાં જ હોય છે. એજ કમ ભૂમીયાનું નિરૂપણ સૂત્રકારે આ આઠમાં ઉદ્દેશ્યામાં કરેલ છે. જેથી
આ સબંધને લઈને આ આઠમાં ઉદ્દેશાના પ્રારંભ થયેલ છે. આનુ પહેલુ सूत्र मा प्रभाछे छे. 'कइविहा णं भंते ! कम्मभूमीओ पण्णत्ताओ' इत्यादि,
શ્રી ભગવતી સૂત્ર : ૧૪