Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ.१ १०३ जघन्यस्थितिकनैरयिकाणां निरूपणम् ३६९ ग्रिमेण संबन्धः । 'उकोसेण वि दसवासमहस्सटिइएसु उववज्जेज्जा' उत्कर्षेणापि दशवर्षसहस्रस्थितिकेषु नैरयिकेषु उत्पद्यत इति ।१। 'ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति' ते-पर्याप्जासंज्ञिपश्चेन्द्रियतिर्यश्चो जीवाः खलु भदन्त ! एकसमयेन कियन्तः सहैवोत्पद्यन्ते तादृशनारकेषु इति प्रश्नः, उत्तरमाइ-'एवं सच्चेव' इत्यादि, 'एवं सच्चेव वत्तधया निरवसेसा भाणियबा' एवम्-पूर्वकथितप्रकारेण सा वक्तव्यता निरवशेषा-समग्रा अपि भणितव्या, कियत्पर्यन्तं पूर्ववक्तव्यता पठनीया तत्राह-'जाव' इत्यादि, 'जाव अणुबंधो त्ति' यावदनुबन्ध इति० एकोनविंशतितमद्वारपर्यन्तमिति ।१९। इतः पूर्वम्, 'पज्जत भसन्नि. असंज्ञी पञ्चेन्द्रिय तिर्यश्च जीव जघन्यसे दश हजार वर्षकी स्थिति वाले नैरयिकों में और 'उकोसेणं वि दसवाससहस्सलिहसु उववज्जेज्जा' 'उस्कृष्टसे भी दश हजार वर्षकी स्थितियाले नैरयिकोंमें उत्पन्न होता है। ___०--(ते णं भंते ! जीवा एगसमएणं केवइया उघवज्जति' हे भदन्त ! वे असंज्ञीपश्चेन्द्रियतिर्यश्च जीव एक समय में उन नारकों में कितने उत्पन्न होते हैं ? अर्थात् एक समयमें एक साथ कितने वहां उत्पन्न होते हैं ? ___ उ.-'एवं सच्चेव वत्तव्धया निरवसेसा भाणियव्या' हे गौतम ! यहां पर पूर्वोक्त समग्र वक्तव्यता' यावत् अनुबन्ध तक कहनी चाहिये, अर्थात् १९ वें द्वार तक पहिले कही गयी वक्तव्यता यहां कहनी चाहिये, यह बात सूत्रकार इस मूत्र पाठ द्वारा प्रश्नोत्तर रूपसे स्पष्ट करते हैं-यहांसे पहिले-पज्जत्तअप्सन्निपंचिंदियतिरिक्खजोणिए णं
પંચેન્દ્રિય તિર્થં ચ જીવ જઘન્યથી દસ હજાર વર્ષની સ્થિતિવાળા નૈરયિકોમાં उत्पन्न थाय छ. मन 'उकोसेणं वि दस वाससहस्सठिइएसु उववज्जेज्जा' ઉત્કૃષ્ટથી પણ દસ હજાર વર્ષની સ્થિતિવાળા નૈરયિકમાં ઉત્પન્ન થાય છે.
गीतभस्वाभाना प्रश्न-'ते णं भंते ! जीवा एगसमएणं केवइया उववजंति' હે ભગવન અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ એવા તે જ એક સમયમાં તે નારકોમાં કેટલા ઉત્પન્ન થાય છે ? અર્થાત્ એક સમયમાં એક સાથે કેટલા उत्पन्न थाय छ ? महावीर प्रभुने। उत्त२-‘एवं सच्चेव निरवसेसा पत्तव्वया भाणियव्वा' गौतम महियां पता उस सम्५५ वतन्य यावत् अनुम' સુધીનું સમજી લેવું અર્થાત્ ઓગણીસ ૧૯ માં દ્વાર સુધી ! તે દ્વારથી લઈને પહેલાં કહેલ સંપૂર્ણ કથન અહિયાં સમજી લેવું આ કથન સૂત્રકારે આ નીચેના सत्र ४थी प्रश्नोत्त२३२ ५५४ छ.-'पज्जतअसन्निपचि दियतिरिक्ख.
भ०४७
શ્રી ભગવતી સૂત્ર : ૧૪