Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०२४ उ. १ सू०७ मनुष्येभ्यो नारकाणामुत्पत्यादिकम् ४९५ मनुष्येभ्य एव आगतानामेव नरके समुत्पत्ति र्भवति न तु अपर्याप्तेभ्यः संज्ञिमनुष्येभ्यः समुत्पत्ति मंत्रतीति भावः । ' पज्जत्तसंखे जवासाउयसन्निमणुस्से भंते' पर्याप्त संख्येवर्षायुष्कसंज्ञिमनुष्यः खलु भदन्त ! 'जे भविए नेरइएस उववज्जिए' यो भव्यो नैरयिकेषु उत्पत्तुम् 'से गं भंते! कइ पुढवी उववज्जेज्जा' स पर्याप्त संख्येवर्षायुष्कसंज्ञिमनुष्यो यो नारकेश्पत्तियोग्यो विद्यते स कतिषु पृथिवीषु कियत्संख्यासु नारकपृथिवीपृत्पद्यते इति प्रश्नः । भगवानाह - 'गोयमा ' इत्यादि, 'गोयमा' हे गौतम! 'सत्तसु त्रि पुढवीसु उववज्जेजा' सप्तस्वपि पृथिवीवृत्पद्येत, 'तं जहा ' तद्यथा - 'श्यणप्पभाए जाव अहे सत्तमाए' रत्नप्रभायां प्रथमनरकपृथिव्यां यावदधःसप्तम्यां सप्तमनरक पृथिव्याम् प्राथमिकनरकरत्नप्रभात आरभ्य तमस्तमाख्याधः पृथिवीपर्यन्त नरकावा से समुत्पत्ति मंत्रति अत्र यावत्पदेन शर्करा प्रभा द्वितीय पृथिवीत आरभ्य तमान्वषष्ठपृथिवीनां संग्रहो भवतीति । उत्पन्न नहीं होते हैं। अब गौतम प्रभु से ऐसा पूछते है- 'पज्जन्त सखेज्जवासाज्यसन्निमणुहसे णं भंते! जे भविए नेरइएस उववज्जित्तए' हे भदन्त ! पर्याप्त संख्यात वर्षायुष्क संज्ञी मनुष्य जो नैरयिकों में उत्पन्न होने के योग्य है वह कितनी नारक पृथिवियों में उत्पन्न होता है ? इस प्रश्न के उत्तर में भगवान् कहते हैं - 'गोपमा !' हे गौतम सत्तलवि पुढवीसु उववज्जंति' वह सातों ही नरक पृथिवीयों में उत्पन्न हो सकता है। जैसे - वह रत्नप्रभा पृथिवी में उत्पन्न हो सकता है, यावत् अधःसप्तमी पृथिवी में भी वह उत्पन्न हो सकता है, यहां यावत्पद से शर्कराप्रभा नाम की द्वितीय पृथिवी से लेकर तमा तक की पांच पृथिवीवों का ग्रहण हुआ है ।
उत्पन्न थता नथी. वे गौतम स्वामी प्रभुने मेवु छे छे है - ' पज्जत्तसंखेज्ज - वायसन्निमणुस्से णं भंते ! जे भविए नेर थिएसु उववज्जित्तए' हे भगवन् પર્યાપ્ત સખ્યાત વની આયુષ્યવાળા સજ્ઞી મનુષ્ય જે નૈરિયામાં ઉત્પન્ન થવાને ચેાગ્ય છે, તે કેટલી નારક પૃથ્વીચામાં ઉત્પન્ન થાય છે? આ પ્રશ્નના उत्तरमा अनु - गोयमा ! हे गौतम! 'सत्तसु वि पुढवी उत्रवज्जंति' તે સાતે નરક પૃથિવીચેામાં ઉત્પન્ન થઈ શકે છે. જેમ કે-તે રત્નપ્રભા પૃથિવીમાં પણ ઉત્પન્ન થઈ શકે છે. યાવત્ અધઃસપ્તમી પૃથિવીમાં પણ તે ઉત્પન્ન થઈ શકે છે. અહિં યાવપદથી શર્કરાપ્રભા નામની બીજી પૃથ્વિીથી લઈને તમા સુધીની પાંચ પૃથિવિા ગ્રહણ કરાઇ છે. હવે ગૌતમ સ્વામી પ્રભુને
શ્રી ભગવતી સૂત્ર : ૧૪