Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 626
________________ ६१२ भगवतीसूत्रे गमपसु जहा तस्स चैव उक्कोसकालट्ठिइयस्स असुरकुमारेसु उववज्जमाणस्स, नवरं नागकुमारट्टिइं संवेहं च जाणेज्जा, सेसं तचैव ९ । जइ संखेज्जवासाउयसन्निमणुस्स० किं पज्जत्तसंखेज ० अपज्जत्तसंखेज ०? गोयमा ! पज्जत्तसंखेज० णो अपजत्तसंखेज० । पज्जत्तसंखेज्जवासाउय सन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववजित्तए, से र्ण भंते! केवइयकालट्ठिइएस उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठिएसु उक्को - सेणं देणं दो पलिओवमट्टिइएस उववज्जंति एवं जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेव लद्धी निरवसेसा नवसु गमएसु नवरं नागकुमारट्टिई संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते । त्ति |१| उसमे सए तइओ उद्देसो समत्तो ॥ २४-३ ॥ छाया - राजगृहे यावदेवमवादीत् नागकुमाराः खल्ल भदन्त ! कुत उत्पद्यन्ते कि नैरयिकेभ्य उत्पद्यन्ते, तिर्यग्योनिकेभ्य उत्पद्यन्ते मनुष्येभ्य उत्पद्यन्ते देवे - भ्यो वा उत्पद्यन्ते ? गौतम ! नो नैरयिकेभ्य उत्पद्यन्ते तिर्यग्योनिकेभ्य उत्पद्यन्ते, मनुष्येभ्य उत्पद्यन्ते नो देवेभ्य उत्पद्यन्ते । यदि तिर्यग्योनिकेभ्य उत्पद्यन्ते एवं यथा असुरकुमाराणां वक्तव्यता तथा एतेषामपि यावत् असंज्ञीति । यदि संज्ञिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते किं संख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते असंख्येय वर्षायुष्कसंज्ञिपञ्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते ? गौतम ! संख्येय वर्षायुष्कसंज्ञिपञ्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते, असंख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रिय तिर्यग्योनि केभ्य उत्पद्यन्ते । असंख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रिय तिर्यज्योनिकः खलु भदन्त ! यो भव्यो नागकुमारेषृत्पत्तुम् स खलु भदन्त ! कियत्कालस्थिति के प्रत्पद्येत ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु उत्पद्येत उत्कर्षेण देशोन द्विल्पोपमस्थिति केषु उत्पद्येत । ते खलु भदन्छ ! जीवा एकलमयेन कियन्त उत्पद्यन्ते अवशेषः स एवासुरकुमारेषूत्वद्यमानस्य गमको भणितव्यो यावद् भवादेश इति । कालादेशेन जघन्येन सातिरेका पूर्वकोटिर्दशभिर्वर्षसहस्त्रैरभ्यधिका उत्कर्षेण देशोनानि पञ्चपल्योपमानि एतावन्तं कालं यावत्कुर्यात् १ स एव जघन्य શ્રી ભગવતી સૂત્ર : ૧૪

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671