Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श०२४ उ.३ सू०१ नागकुमारदेवस्योत्पादादिकम् ६१३ कालस्थितिकेयूसन्नः एषैव वक्तव्रता, नारं नागकुमारस्थिति संवेधं च जानीयात् २ । स एवोत्कृष्ट कालस्थिति केपूत्पन्नः तस्याऽपि एषैत्र वक्तव्यता । नवरं स्थिति जघन्येन देशोने द्वे पल्योपमे, उत्कर्षेण त्रीणि पल्योपमानि शेष तदेव यावद् भवादेशइति । कालादेशेन जघन्येन देशोनानि चत्वारि पल्योपमानि उत्कर्षेण देशो. नानि पञ्चाल्योपमानि एतावन्तं कालं यावत्कुर्यात् ३ । स एवात्माना जघन्यकाल. स्थितिको जातः, तस्यापि त्रिष्वपि गमकेषु यथैव असुरकुमारेषु उत्पद्यमानस्य जय न्यकालस्थितिकस्य तथैव निरवशेषम् ६ । स एव आत्मनोत्कर्ष कालस्थितिको जातः, तस्यापि तथैव त्रयो गमकाः यथा असुरकुमारेषूत्पद्यमानस्य, नवरं नागकुमारस्थिति संवेधं च जानीयात् शेष तदेव ७-८-९ । यदि संख्येयवर्षायुष्कसंज्ञिपश्चन्द्रिय-यावत् किं पर्याप्तसंख्येयवर्षायुष्क० अपर्याप्तसंख्येयवर्षायुष्का गौतम ! पर्याप्तसंख्येयवर्षायुष्क० नो अपर्याप्तसंख्येयवर्षायुष्कसंज्ञिः । पर्याप्तसंख्येयवर्षायुष्कसं ज्ञपश्चेन्द्रियतियग्योनिकः खलु भदन्त ! यो भव्यो नागकुमारे. पुत्पत्तुम् स खलु मदन्त ! कियत्कालस्थितिकेषत्पधेत गौतम ! जघन्येन दशवर्षसहस्राणि उत्कृष्टतो देशोने द्वे पस्योपमे। एवं यथैव असुरकुमारेषूत्पद्यमानस्य वक्तव्यता तथवेहापि गमकेषु नवसु नवरं नागकुमास्थिति संवेधं च जानीयात् शेषं तदेव ९। यदि मनुष्येभ्य उत्पद्यन्ते किं संज्ञिमनुष्येभ्य उत्पधन्ते अज्ञिमनुष्येभ्यो बोल्पद्यन्ते ? गौतम ! संज्ञिमनुष्येभ्य उत्पद्यन्ते नो असंज्ञिमनुष्येभ्य उत्पद्यन्ते यथाऽसुरकुमारेघूत्पद्यमानस्य यावत् । असंख्येयवर्षायुष्कसंज्ञिमनुष्यः खलु भदन्त ! यो भव्यो नागकुमारेषु स्पत्तुम् स खलु भदन्त ! कियस्कालस्थितिकेपूर पद्यते गौतम ! जघन्येन दशवर्ष सहस्त्र० उत्कर्षेण देशोन द्विपल्योपमः । एवं यथैवासंख्येयवर्षायुष्काणां तिर्यग्योनिकानाम् नागकुमारेषु आयास्त्रयोगमा स्तथैव एतस्यापि । नवरं प्रथमद्वितीययो गमयोः शरीरावगाहना जघन्येन सातिरेकाणि पश्च धनु शतानि उत्कर्षेण त्रीणि गव्यूतानि, तृतीयगमे अवगाहना जघन्येन देशोने द्वे गव्युते, उत्कर्षेण त्रीणि गव्यूतानि, शेषं तदेव ३। स एवात्मना जघन्यकालस्थितिको जातः, तस्यत्रिष्वपि गमकेषु यथा तस्यैव असुरकुमारेषत्पयमानस्य तथैव निरवशेषम् ६ । स एव आत्मनोत्कर्षकालस्थितिको जातः, तस्य विष्वपि गमकेषु यथा तस्यैव उत्कर्षकालस्थितिकस्य असुरकुमारेत्पद्यमानस्य, नवर नागकुमारस्थिति संवेध च जानीयात् शेष तदेव ।९। यदि संख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते कि पर्याप्तसंख्येवर्षायुष्मसंज्ञिमनुष्येभ्योऽपर्याप्तसंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्यो वा उत्पद्यन्ते ? गौतम ! पर्याप्तसंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते नो अपर्या. प्तसंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते । पर्याप्तसंख्येयवर्षायुष्क संज्ञिमनुष्यः
શ્રી ભગવતી સૂત્ર : ૧૪
Loading... Page Navigation 1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671