Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 628
________________ भगवतीसत्रे खलु भदन्त ! यो भव्यो नागकुमारेषुत्पत्तुम् स खलु भदन्त ! कियत्कालस्थिति केयूत्पद्यन्ते ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु उत्कर्षेण देशोनद्विपल्योपमस्थितिकेषत्प न्ते एवं यथैव असुरकुमारेषु उत्पद्यमानस्य सैव लब्धि निरवशेषा, नवसु गमकेषु नवरं नागकुमारस्थिति संवेधं च जानीयात् तदेवं भदन्त ! तदेवं भदन्त ! ॥ सू०१॥ ॥ चतुर्विंशतितमशतके तृतीयोदेशकः समाप्तः ॥ ___टीका-'रायगिहे जाव एवं वयासी' राजगृहे यावदेवम् अवादीत् अत्र यावत्पदेन भगवतः समवसरणमभूत् परिषत् निर्गता तत्र भगवता धर्मदेशना दत्ता धर्मदेशनां श्रुत्वा परिषत् प्रतिगता ततो गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा पाञ्जलिपुटः, इत्येतदन्तस्य प्रकरणस्य संग्रहो भवतीति । किमवादीद् गौतम स्तबाह-'णागकुमाराण' इत्यादि, 'णागकुमारा णं भंते ! कओहितो उनव तीसरा उद्देशक का प्रारंभ इस प्रकार से द्वितीय उद्देशे का निरूपण करके अब सूत्रकार इस क्रम प्राप्त तृतीय उद्देशे का नागकुमार आदिकों को आश्रित करके निरूपण करते हैं-'रायगिहे जाव एवं वयासी' इत्यादि टीकार्थ-राजगृहनगर में यावत्पदद्वारा गृहीत पाठ के अनुसार भगवान् का समवसरण हुआ, परिषत् अपने-अपने स्थान से निकली, वहां भगवान ने धर्मोपदेश दिया, भगवान् द्वारा दिये गये धर्मोपदेश को सुनकर परिषत् पीछे चली आई, तब गौतमने भगवान् को वन्दना की और नमस्कार किया, बन्दना नमस्कार करके फिर गौतमने दोनों हाथ जोड़कर प्रभु से इस प्रकार पूछा-'गागकुमाराणं भंते ! कमोहितो an देशान। प्रारઆ રીતે બીજા ઉદ્દેશાનું નિરૂપણ કરીને હવે સૂત્રકાર કમથી આવેલ નાગકુમાર વિગેરેને આશ્રય કરીના આ ત્રીજા ઉદ્દેશાની પ્રરૂપણું કરે છે. 'रायगिहे जाव एवं वयासी' याह ટકાર્ય–રાજગૃહ નગરમાં ભગવાનનું સમવસરણ થયું, પરિષદ પિતા પિતાના સ્થાનેથી ભગવાનને વંદના કરવા નીકળી, ભગવાને ત્યાં ધર્મદેશના આપી. ધર્મદેશના સાંભળીને પરિષદુ ભગવાનને વંદના નમસ્કાર કરીને પાછી ગઈ તે પછી ગૌતમ સ્વામીએ ભગવાનને વંદના કરી અને નમસ્કાર કર્યા. વંદના નમસ્કાર કરીને તે પછી ગૌતમસ્વામીએ બને હાથ જોડીને प्रभुने मा प्रमाणे ५७यु-'णागकुमारा णं भवे ! कओहितो ! उववज्जति' के શ્રી ભગવતી સૂત્ર : ૧૪

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671