Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४२
भगवतीसूत्रे नारका एकसमयेन कियन्त उत्पद्यन्ते इति प्रश्नस्य जघन्येन एको वा द्वौ वा त्रयोवा उत्कृष्टतः संख्याता वा उत्पद्यन्ते इत्युत्तरमित्यादिकं सर्व पूर्ववदेव ज्ञातव्यमित्याशयेनाह 'एस चेव वत्तव्यया' एव वक्तव्यता वक्तव्या। 'नवरं संवेहं च जाणेज्जा' नवरं कायसंवेधं च जानीयात् प्रथमगमवदेव इति भावः ३ । 'सो चेव अप्पणा जहन्नकालटिइओ जाओ तस्स वि विसु वि गमएम एस चेव वत्तव्यया' स एव संज्ञी मनुष्यः स्वयं जघन्यकालस्थितिको भवेत् अथ च सप्तमपृथिवीसंबन्धिनैरयिकेषु उत्पद्येत तदा तस्य मनुष्यस्यापि त्रिष्वपि गमकेषु एषेत्र वक्तव्यता-प्रथमगमोक्ता सर्वाऽपि वक्तव्या, कियत्कालस्थितिकनैरयिकेपूत्पद्यन्ते एकसमयेन हे भदन्त ! वे नारक वहां एक समय में कितने उत्पन्न होते हैं ? इस प्रश्न के उत्तर में प्रभु गौतम से कहते हैं-है गौतम ! जघन्य से तो वहां एक अथवा दो अथवा तीन और उत्कृष्ट से संख्यात नारक उत्पन्न होते हैं। इसके आगे का और भी सष कथन पूर्व प्रकार से ही जानना चाहिये, इसी अभिप्राय को लेकर सूत्रकार ने 'एस चेव यत्तव्यया ऐसा सूत्रपाठ कहा है। 'नवरं संवेहंच जाणेज्जा' यहां कायसंबेध जानना चाहिये यह तृतीयगम है ३, 'सो चेव अप्पणा जहन्नकालहिहओ जाओ तस्स वि तिसु वि गमएसु एस चेव वतन्वया' हे भदन्त ! यदि वह संज्ञी पञ्चन्द्रिय पर्याप्त मनुष्य जो कि जघन्य काल की स्थिति वाला है वह सत्तम पृथिवी सम्बन्धी नरयिकों में उत्पन्न होने के योग्य है तो वह कितने काल की स्थितिवाले नरयिकों में उत्पन्न होता है? तो इस प्रश्न के उत्तर में तथा एक समय વાળા નૈરયિકમાં ઉત્પન્ન થાય છે. ફરીથી ગૌતમસ્વામી પૂછે છે કે હે ભગવાન એવા નારકે ત્યાં એક સમયમાં કેટલા ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ ! જઘન્યથી તે ત્યાં એક અથવા બે અથવા ૩ ત્રણ અને ઉત્કૃષ્ટથી સંખ્યાત અથવા અસંખ્યાત નારકે ઉત્પન્ન થાય છે. આના પછીનું બાકીનું તમામ કથન પણ પહેલા પ્રકરણમાં કહ્યા प्रमाणे । सभा मे मनिप्रायथा सूत्रधारे 'एस चेव वत्तव्वया' मा प्रमाणेन सूत्र५8 Bह्यो छे. 'नवरं संवेहं च जाणेज्जा' मडिया पर मना ४थन प्रभा १ सय ३५ समो . 'सो चेव अपणा जहन्नकालटिइओ जाओ तस्स वि तिसु वि गमपसु एस चेव वत्तध्वया' है सावन ने सभी પંચેન્દ્રિય પર્યાપ્ત મનુષ્ય કે જે જ ઘન્ય કાળની સ્થિતિથી ઉત્પન્ન થયો હોય એવે તે સાતમી પૃથ્વીના નૈરયિકમાં ઉત્પન્ન થવાને ગ્ય હોય તો તે કેટલા કાળની સ્થિતિવાળા નિરયિકમાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં તથા એક
શ્રી ભગવતી સૂત્ર : ૧૪