Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 623
________________ प्रमेयवन्द्रिका टीका २०२४ उ.३ सू०१ नागकुमारदेवस्योत्पादादिकम् ६०९ ॥अथ तृतीयोदेशकः प्रारभ्यते ॥ द्वितीयोदेशक निरूप्य क्रमप्राप्तं तृतीयं नागकुमारानादिकानाश्रित्य निरूप. यितुमाह-'रायगिहे' इत्यादि। ____ मूलम्-'रायगिहे जाव एवं वयासी-नागकुमारा णं भंते ! कओहितो उववजति किं नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सहिंतो उववज्जति देवेहिंतो वा उववजंति ? गोयमा ! णो नेरइएहितो उववजंति तिरिक्खजोणिएहितो उववज्जति मणुस्सेहिंतो उववज्जति णो देवेहिंतो उववति । जइ तिरिक्खजोणिएहितो० एवं जहा असुरकुमाराणं वत्तव्वया तहा एएसिं पि जाव असन्नित्ति। जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जंति असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिपहिता उववज्जति ? गोयमा! संखेज्जवासाउयसन्निपंबिंदियतिरिक्खजोणिएहितो उववज्जंति, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिपाहतो उववज्जंति। असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नागकुमारेषु उववज्जित्तए, से णं भंते ! केवइयं कालटिइएसु उववज्जेज्जा? गोयमा ! जहन्नेणं दसवाससहस्सटिइएसु उववज्जिज्जा, उकोसेणं देसूणदुपलिओवमट्टिइएसु उववज्जेज्जा। तेणं भंते ! जीवा एगसमएणं केवइया उववज्जति अवसेसो सो चेव असुरकुमारेसु उववज्जमाणस्स गमओ भाणियव्वो जाव भवादेसो नि। भ०७७ શ્રી ભગવતી સૂત્ર : ૧૪

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671