Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०८ श० षष्ठपृथ्वीगतजीवानामुदिकम् ५४५ तथा जघन्येन एको बा, द्वौ वा त्रयो वा उत्कृष्टतः संख्याता एकसमयेन समुत्पद्यन्ते इत्यादि प्रश्नोत्तराणि सण्यिपि पूर्ववदेवोहनीयानि 'नवरं सरीरोगाहणा जहन्नेण पंचधणुसयाई' नवरं शरीरावगाहना जघन्येन पञ्चधनु शतानि 'उको सेण वि पंच धणुसयाई' उत्कर्षेणाऽपि शरीराबाहना पञ्चधनुः शतान्येव, 'ठिई जहन्नेणं पुचकोडी' स्थितिर्जघन्येन पूर्वकोटिः 'उक्कोसेण वि पुषकोडी' उत्कर्षेणाऽपि पूर्वकोटिरेव एवं अणुबंधो वि' एवमनुबन्धोऽपि ज्ञातव्यः । 'णवसु वि एएसु गमएसु णेरइयटिइं संवेदं च जाणेज्जा' नवस्वपि एतेषु. गमेषु नैरयिकस्थिति संवेधं च जानीयात् । 'सम्पत्य भवग्गहणाइ दोन्नि' सर्वत्राऽपि गमकेषु भवग्रहणे द्वे एव ज्ञातव्ये 'जार णवगममए' यावद्नवम गमः, नवमगमपर्यन्तं द्वयमेव भवग्रहणं जानीयादिति । 'काला दे लेणं जहन्नेणं तेत्तीसं सारोवमाई पुवकोइसके उत्तर में जघन्य से एक अजय दो अथवा तीन और उत्कृष्ट से संख्यात नैरयिक यहाँ उत्पन्न होते हैं-इशादि सष प्रश्न और उत्तर रूप कथन यहाँ पूर्व के कथन के अनुसार जानना चाहिये परन्तु इस कथन में और पूर्व कथन में जो अन्तर होता है वह शरीर की अवगाहना स्थिति और अनुबन्ध को लेकर के है, इस प्रकार यहां पर शरीरावगाहना जघन्य और उत्कृष्ट से पांचसौ धनुष की है, स्थिति भी यहां जघन्य और उत्कृष्ट से एक पूर्वकोटि रूप है। इसी प्रकार से अनुषन्ध भी जघन्य और उत्कृष्ट से पूर्वकोटिरूप ही है। 'णवस्सु वि एएसु गमएसु णेरड्याहिं संवेहं च जाणेज्जा' इन नौ गमों में नैरयिकस्थिति और संवेध को विचार कर कहना चाहिये, 'सव्वस्थ भवरगहणाई दोनि सर्वत्रगमकों में दो भवों का ग्रहण जानना चाहिये, 'कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई' काल की ન્યથી એક અથવા બે અથવા ત્રણ અને ઉત્કૃષ્ટથી સંખ્યાત નરયિકો ત્યાં ઉત્પન્ન થાય છે.-વિગેરે તમામ પ્રશ્નોત્તર રૂપ કથન અહિયાં પહેલાના કથન પ્રમાણે સમજવું, પરંતુ આ કથનમાં અને પહેલાના કથનમાં જે ફેરફાર હોય છે. તે શરીરની અવગાહના સ્થિતિ અને અનુબંધને લઈને છે. આ રીતે અહિયાં શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટથી પાંચસે ધનુષની સ્થિતિ પણ અહિયાં જઘન્ય અને ઉત્કૃષ્ટથી એક પૂર્વકેટિ રૂપ છે. એજ शत अनुमा ५ सय भने ४थी पूर्व ३५४ छे. 'णवसु वि एएसु गमएसु रइयदिई संवेह च जाणेज्जा' मा न१ मामा नायिकानी स्थिति भने सावधन वियार रीने उपाय 'सश्वत्थ भव्वग्गहणाई 'क्षेन्नि' प्रधान सभामा से सवाj घडए सभा 'कालादेसेणं जहण्णेणं
भ० ६९
શ્રી ભગવતી સૂત્રઃ ૧૪