Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९४
भगवतीस्त्रे 'संवेहो सातिरेगेण सागरोवमेण काययो' कायसंवेधः सातिरेकेण सागरोगमेण कर्तव्यः, कायसंवेधो भनापेक्षया जघन्येन द्विभग्रहण रूपः, उत्कृष्टेनाष्टभवग्रहणरूपः पूक्ति एव, कालापेक्षयाऽपि जघन्यतः पूर्वप्रदर्शित एवं उत्कृष्टतस्तु चतुः पूर्वकोटयधिकचतुःसातिरेकपागरोपमात्मः एतावत्कालपर्यन्तं तिर्यग्गतिमसुरकुमारगति च सेवेत एतान्तमेव वालं तिर्यगातो अमुरकुमारगतौ च गमना गमने कुर्यादिति भावः इति नामो गमः, पर्याप्तसंख्यातवर्षायुष्क संज्ञपञ्चे न्द्रयतिर्यग्मोनिकस्येति ९ ॥ सू.२॥
संख्यातवर्षायुका ख्यातवर्षायुष्कतिर्यग्भ्योऽसुरोत्पत्ति प्रदर्य साम्प्रतं मनुष्येभ्योऽसुरोत्पत्ति प्रदर्शयन्नाह-'जह मणु सेहितो' इत्यादि।
मूळम्-जइ मणुस्सहिंतो उववज्जति किं सन्निमणुस्सहिंतो उववज्जंति असन्निमणुस्सहिंतो उवद जति ? गोयमा! सन्निमणुस्तेहिंतो उववज्जंति नो असन्निमणुस्सहिंतो उववज्जति। जइ सन्निमणुस्सेहिंतो उववज्जति किं संखेज्जवासाउयसन्निमणुस्तेहितो उववज्जति असंखेज्जवासाउयसन्निमणुस्सहिंतो ही भेद है कि यहां वह सातिरेक सागरोपम से किया गया है। यावत् नववेगममें भव की अपेक्षा जघन्य विभव ग्रहण रूप है और उस्कृष्ट आठभव ग्रहण रूप है।
काल की अपेक्षा से यह जघन्य से पूर्शक्त जैसा है और उत्कृष्ट से चार करोड़ पूर्व अधिक चार सातिरेक सागरोपम रूप है, इतने काल तक वह तिर्यग्गतिका और असुरकुमार गति का सेवन करता है और इतने ही काल तक वह उस गति में गमना गमन करता है। ऐसा यह पर्याप्त संख्यात वर्षायुष्क संज्ञी पञ्चेन्द्रियतिर्यग्योनिकका नौवांगम है।सू२॥ એટલેજ ભેદ છે કે અહિયાં તે સાતિરેક સાગરોપમ કહેલ છે. આ ભવની અપેક્ષાથી બે ભવ ગ્રહણ રૂપ છે. તથા કાળની અપેક્ષાએ આ જઘન્યથી પહેલા કહ્યા પ્રમાણે જ છે. અને ઉત્કૃષ્ટથી સાતિરેક સાગરોપમ રૂપ છે. એટલા કાળ સુધી તે તિર્યંચ ગતિનું અને અસુરકુમાર ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે એ ગતિમાં ગમના ગમન કરે છે. આ પ્રમાણે આ પર્યાપ્ત સંખ્યાત વર્ષની આયુષ્યવાળી સંજ્ઞી પંચેન્દ્રિય તિર્યંચ યોનિકને નવમો ગમ કહ્યો છે સૂ. રા
શ્રી ભગવતી સૂત્ર : ૧૪