Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७४
भगवतीसत्रे
स्वयं जघन्यस्थितिमान् भवेत् अथ च उत्पद्यते अमृत्कुमारेषु तदा 'जहनेणं दसवाससहस्सट्ठिए' जयन्येन दशवर्ष महस्रस्थितिकेषु असुरकुमारेषु तथा 'उको सेणं सातिngoकोडी आउ उज्जेज्जा' उत्कर्षेण सातिरेकपूर्व कोट्यायुष्केषु असुरकुमारेपपद्यते यो जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुः स च पक्षिप्रभृतिकः प्रक्रान्तः, 'उक्को सेणं सातिरेकपुथ्व कोडी आउत्ति' उत्कर्षेण असंख्यातवहानां पक्षपादीनां सातिरेक पूर्व कोटिरायुः ते च, स्वायुभ्यं देवायुः कुर्वन्ति न तु ततोधिकऽमिति कृत्वा सातिरेकेत्यादिकथितमिति भावः । 'ते णं भंते! जीवा' ते खलु भदन्त ! जीवाः इत्यादिप्रश्नोत्तररूपम् 'अवसेसं तं चेत्र जाव भवादेसो ति' अवशेषं तदेव यावत् भवादेश इति - भा देशपर्यन्तमिति, तथाहि एकसमयेन कियन्त उत्पद्यन्ते इत्यस्य निक जीव जघन्य काल की स्थिति को लेकर उत्पन्न हुआ हो और असुर कुमारों में उत्पन्न होने के योग्य हो तो वह जघन्य से दश हजार वर्ष की स्थितिवाले असुरकुमारों में तथा उत्कृष्ट से सातिरेक पूर्वकोटि आयुवाले असुरकुमारों में उत्पन्न होता है, जो जघन्य काल की स्थिति वाला है और सातिरेक पूर्व कोटि आयुवाले असुरकुमारों में उत्पन्न होता है ऐसा वह तिर्यग्जीव पक्षी आदि रूप से यहां प्रकान्त हुआ है, क्यों कि असंख्यात वर्ष की आयुवाले पक्षी आदिकोंकी आयु सातिरेक पूर्वकोटि रूप होती है, और वे अपनी आयु के बराबर ही देवायुका बन्धकरते हैं उससे अधिक देवायुका बंध नहीं करते हैं इसलिये यहाँ 'सातिरेग' इत्यादि कहा है, अब गौतम प्रभु से ऐसा पूछते हैं- 'ते णं भंते! जीवा अवसेसं तं चैव जाव भवादेसोत्ति' हे भदन्त ! ऐसे वे जीव एक समय में कितने उत्पन्न होते हैं ? इसके उत्तर में प्रभु कहते हैं-हे
ચેાનિવાળા જીવ જધન્યકાળની સ્થિતિથી ઉત્પન્ન થયા હોય અને અસુકુમારામાં ઉત્પન્ન થવાને ચેગ્ય હાય ! તે જઘન્ય ૧૦ દસ હજારવષ ની સ્થિતિવાળા અસુરકુમારામાં તથા ઉત્કૃષ્ટથી સાતિક-પૂર્વ કાટિ આયુષ્યવાળા અસુરકુમા રામાં ઉત્પન્ન થાય છે. જે જઘન્ય કાળની સ્થિતિવાળા છે. અને સતિરેક પૂર્વ કાટિ આયુષ્યવાળા અસુરકુમાશમાં ઉત્પન્ન थाय छे, मेवा ते तिर्यय જવ પક્ષી વિગેરેના રૂપથી ત્યાં કહેલામાં આવેલ છે, કેમકે અસ'ખ્યાત વષૅની આયુષ્યવાળા પક્ષી વિગેરેનું આયુષ્ય સાતિરેક પૂ'કાર્ટીનુ` હોય છે. અને પેાતાના આયુષ્યની ખરાખર જ દેવાયુના બંધ કરે છે.
તે
हवे गौतमस्वामी प्रभुने फेषु पूछे छे है- 'ते णं भंते ! जीवा अवसेसं तं चैव जाव भवादेसो त्ति' हे भगवन् शेषा ते वो मे समयमां डेंटला उत्पन्न
શ્રી ભગવતી સૂત્ર : ૧૪