Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ० १ सू०८ श० षष्ठपृथ्वीगतजीवानामु०दिकम् ५१९ एवतियं कालं जाव करेज्जा' नवरं - केवलं वैलक्षण्यम् - कालादेशेन कालापेक्षया जघन्येन सागरोपमं पूर्वकोटचभ्यधिकम्, उत्कर्षेण - चत्वारि सागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि 'एवइयं कालं जात्र करेज्जा' एतावन्तं काळं याकुर्यात् एतत्कालपर्यन्तं मनुष्यगतिं नारकगतिं च सेवेत एवावन्तमेव कार्ल मनुष्यगतौ नारकगतौ च गमनागमने कुर्यादिति नवमो गमः ९ ॥ ०७ ॥
अथ मनुष्यमधिकृत्य रत्नप्रभानरकाश्रितविचारं समाप्य शर्करापभादि षष्ठपृथिवीपर्यन्तनराश्रित विचार दर्शयितुमाह-पज्जतसंखेज्जवासाउय ० ' इत्यादि । मूलम् - पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए सक्करप्पभाए पुढवीए णेरइएस उववज्जितए, से णं भंते! केवइयकालट्टिइएस उववज्जेज्जा ? गोयमा ! जहन्नेणं सागरोत्रमट्टिइएस उक्को सेणं ति सागरोवमट्टिइएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवइया उववज्जति सो चेव रयणप्पभापुढवीगमओ णेयव्वो । नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणं पंचधणुसयाई । ठिई जहन्नेणं वासपुहुत्तं सेणं चत्तारि सागरोवमा चउहिं पुण्यकोडीहिं अमहियाई एवतियं कालं जाव करेज्जा' काल की अपेक्षा वह जीव जघन्य से तो एक पूर्व कोटि अधिक एक सागरोपम तक और उत्कृष्ट से चार पूर्वकोटि अधिक चार सागरोपम तक उस मनुष्य गति का एवं नरक गति का सेवन करता है और इतने ही काल तक वह उस मनुष्य गति में और नरक गति में गमनागमन करता है । ऐसा यह नौवां गम है ॥७॥
चत्तारि सागरोवमाइ चउहि पुव्वके।डीहिं अन्महियाइ' भने उत्कृष्ठथी यार पूर्व हटि अधिक यार सागरोपमनी छे. एवतियं कालं जान करेज्जा' भेटझा કાળ સુધી તે મનુષ્ય ગતિનું અને નારક ગતિનું સેવન કરે છે, અને એટલા કાળ સુધી જ તે એ ગતિમાં ગમનાગમન કરે છે. આ પ્રમાણેનાં આ નવમે गम छे. ॥सू ७
શ્રી ભગવતી સૂત્ર : ૧૪