Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४२
भगवतीने एवायं कालं गइरागई करेज्जा' एतावत्काल सेवेत, एतावत्कालं गत्यागती कुर्यात् एतावत्काळपर्यन्तं तिर्यगति सेवेत तथा-एतावत्कालपर्यन्तमेव तिर्यग्गतौ नारकगतौ च गमनागमने कुर्यादिति चतुर्थों गमः।४। अथ पञ्चमं गममाह-'सो चेव' इत्यादि, 'सो चेव जहन्नकालटिइएमु उववन्नो' स एव जघन्यायुष्कसंज्ञिपश्चेन्द्रियतिर्यग्योनिको जीवः जघन्यकालस्थिति केषु यदि उत्पन्नो भवेत् तदा-'जहन्नेणं दससहस्सट्ठिइएसु' जघन्येन दशवर्ष सहस्रस्थितिकेषु नैरयिकेषु तथा-'उक्को. सेण वि दसवाससहस्सट्ठिइएसु' उत्कर्षेणापि दशवर्ष सहस्रस्थितिकेषु रत्नमभानैरयिकेषु 'उववज्जेज्जा' उत्पधेत-उत्पत्तिमुपलभेत । ते णं भंते ते खलु भद. न्त ! जीवाः 'एगसमएणं केवइया उववज्जति' एक समयेन एकस्मिन् समये एव पम तक 'एवयं कालं सेवेज्जा' उस गति का सेवन करता है और 'एवइयं कालं, गतिरागई करेज्जा' उसमें गमनागमन करता रहता है, ऐंसा यह चौथा गम है।
पंचम गम का कथन इस प्रकार से है-'सो चेव जहन्नकालट्ठिाएप्लु उववनो' हे भदन्त ! वह जघन्य काल की स्थितियाला.संज्ञी पश्चेन्द्रिय तिर्यग्योनिक जीव यदि जघन्य काल की स्थिति वालों में उत्पन होना योग्य है तो वह जघन्य से प्रथम पृथिवी के दश हजार वर्ष की स्थिति वाले नैरयिकों में उत्पन्न हो जाता है और उत्कृष्ट से भी वह उसी पृथिवीके दश हजार वर्ष की स्थिति वाले नैरयिकों में उत्पन्न हो जाता हैं, गौतमस्वामी का प्रश्न -'ते णं भंते ! जीवा एगसमएणं केवड्या उववज्जंति' हे भदन्त ! वे जीव रत्न प्रभा पृथिवी के नारकों
त तिनु सेवन ४२ छ. मने 'एवइय काल गइरागई करेज्जा' मेटा કાલ સુધી તેમાં ગમનાગમન કરતે રહે છે.
આ પ્રમાણેને આ ચોથે ગમ છે. वे पायम भनु ४५न ४२वामां आवे छे. 'सो चेव जहन्नकालदिइएसु उववण्णा' 3 मापन .जनी स्थितिवाणे ते सज्ञी पयन्द्रिय तिय"य
નિવાળો જીવ જે જઘન્યકાલની સ્થિતિવાળાઓમાં ઉત્પન્ન થવાને યોગ્ય છે તે તે જઘન્યથી પહેલી પૃથ્વીના દસ હજાર વર્ષની થિતિવાળા નૈરયિકમાં ઉત્પન્ન થઈ જાય છે. અને ઉત્કૃષ્ટથી તે એજ પૃથ્વીના દસ હજાર વર્ષની સ્થિતિવાળા નારકીમાં ઉત્પન્ન થઈ જાય છે.
वे गौतमस्वामी प्रभुने मे पूछे छे -'ते णं भंते ! जीवा एगसम एणं केवइया उववजंति' में भगवन ते ४ २नमा पृथ्वीना नामां
શ્રી ભગવતી સૂત્ર : ૧૪