Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका २०२४ उ.१ सू०६ पर्याप्तकसंक्षिपतिरश्चां ना. उ. नि० ४७७ ___ अथ जघन्यादिस्थितिकप्तमपृथिवीनारकविषये उत्पादादिकं प्रदर्शयति'सो चेव जहन्नकालटिइएसु उद्यान्नो' स पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यग्योनिक एवं जघन्यकालस्थितिकसप्तमनरकपृथिव्याः संबन्धिनरपिकेषु उत्पन्नो भवेत् 'सच्चेव वत्तव्वया जाव भवादेमोत्ति' सैव वक्तव्यता यावत् भादेश इति भादेशपर्यन्ता पूर्ववक्तव्यतैव इहापि वक्तव्या। 'कालादेसेणं जहन्नेणं' कालादेशेन जघन्येन० 'कालादेसो वि तहेव जाव चउहि पुत्रकोडीहिं अमहियाई' कालादेशोऽपि तथैव-पूर्ववदेव यावत् चतसृभिः पूर्वकोटिभिरभ्यधिकानि, तथाहि-कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि, द्वाभ्यामन्तर्मुहूर्ताभ्यामभ्यधिकानि, उत्कर्षेण षट्पष्टिःसागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानीति । 'एवइयं जाव करेजा' एतावत्कं यावश्कुर्यात् एतावत्कालपर्यन्तं तिर्यग्गति नारकगातच सेवेत तथा-तिर्यग्गतौ नारकगतौ च गमनागमनं कुर्यादिति द्वितीयो गमः२।
अब जघन्य आदि स्थितियाले सप्तम पृथिवी के नारक विषय में उत्पाद आदि को सूत्रकार दिखलाते हैं-उसमें वे यह समझाते हैं कि वह पर्याप्त संज्ञी पंचेन्द्रियतिर्ययोनिक जीव यदि जघन्य काल की स्थितिवाले सप्तम पृथिवी के नैरयिकों में उत्पन्न होता है तो 'सच्चेव वत्तव्यया जाव भवादेसोत्ति' वही वक्तव्यता यावत् भवादेश तक यहां कह लेनी चाहिये, 'कालादेसेणं जहन्नेणं' तथा काल की अपेक्षा जघन्य से दो अन्तर्मुहूर्त अधिक २२ सागरोपम तक और उत्कृष्ट से चार पूर्वकोटि अधिक ६६ सागरोपम तक वह जीव तिर्यग्गति और नारक गति का सेवन करता है और इतने ही काल तक वह उसमें गमनागमन करता है, ऐसा यह द्वितीय गम है ।।
હવે જઘન્ય વિગેરે સ્થિતિવાળા સાતમી પૃથ્વીના નારકના વિષયમાં ઉત્પાદ વિગેરે સૂત્રકાર પ્રગટ કરે છે-તેમાં તેઓ એ સમજાવે છે કે-તે પર્યાપ્ત સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નિવાળે જીવ જે જઘન્ય કાળની સ્થિતિવાળા સાતમી पृथ्वीना नैयिमा उत्पन्न थाय छे, तो 'सच्चेव वत्तव्वया जाव भवादेसोत्ति' ते १०यता यावत् सवाश सुधीनी माडियां ही सेवी. 'कालादेसेणे
નેoi તથા કાળની અપેક્ષાથી જઘન્યથી બે અંતર્મુહૂર્ત અધિક ૨૨ બાવીસ સાગરોપમ સુધી અને ઉત્કૃષ્ટથી ચાર પૂર્વ કે ટિ અધિક ૬૬ છાસઠ સાગરે પમ સુધી તે જીવ તિર્યંચગતિ અને નારકગતિનુ સેવન કરે છે, અને એટલા જ કાળ સુધી તેમાં ગમનાગમન કરે છે. એ પ્રમાણે આ બીજે ગામ છે,
શ્રી ભગવતી સૂત્ર : ૧૪