Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०६ पर्याप्तकसंज्ञिपतिरश्वां ना. उ. नि० ४८५ पुषकोडी उक्कोसेग वि पुवकोडी' नवरं-पूर्वापेक्षया वैलक्षण्यं स्थितिरनुबन्धश्च जघन्येन पूर्वकोटिरुत्कर्षेणापि पूर्वकोटिरेव, 'सेसं तं चेव' शेषम्-स्थित्यनुबन्धातिरिक्त सर्वमपि तदेव-सप्तमपृथिवीमयमगमकोक्तमेव अनुसन्धेयमिति ! 'कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं पुषकोडीहिं अन्भहियाई कालादेशेन जघन्येन द्वाविंशतिसागरोपमाणि द्वाभ्यां पूर्वकोटिभ्यामभ्यधिकानि 'उकोसेणं छावहि सागरोवमाइं चउहिं पुन्चकोडीहिं अमहियाई उत्कर्षेण षट्षष्टिः सागरोपपाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि, 'एवइयं जाव करेजा' एतावन्तं यावस्कुर्यात् एतावत्कालपर्यन्तं तिर्यग्गति नारकगतिं च सेवेत तथा एतावत्कालपर्यन्तमेव तिर्यग्गतौ नारकगतौ चागमनागम ने कुर्यादितिभावः ७ 'सो चेव जहन्नकालहिइएमु उववनो० स एव उत्कृष्ट कालस्थितिकः पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यग्यो'ठिई अणुबंधो य जहन्नेणं पुत्वकोडी उकोसेण वि पुच्चकोडी' स्थिति
और अनुबन्ध जघन्य से पूर्वकोटि रूप और उत्कृष्ट से भी पूर्वकोटि रूप ही है, स्थिति और अनुबन्ध से अतिरिक्त और सब कथन सप्तम पृथिवी के प्रथम गम के कथन के जैसा ही है। 'कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं पुव्वकोडीहिं अमहियाई' काल की अपेक्षा जघन्य से दो पूर्वकोटि अधिक २२ सागरोपम तक और 'उको. सेणं छावदि सागरोवमाई०' उत्कृष्ट से चार पूर्वकोटि अधिक ६६ सागरोपम तक वह उस तिर्यग्गति और नरकगति का सेवन करता है और इतने ही काल तक वह उसमें गमनागमन करता है ।७। 'सो चेव जहमकालटिएसु उववन्नो' यदि वही उत्कृष्ट काल की स्थितिवाला संज्ञी 20 प्रमाणे -'ठिई अणुबंधोत्ति य जहण्णेणं पुव्वकाडी उक्कोसेणं वि पुव्व
હી: સ્થિતિ અને અનુબંધ જઘન્યથી પૂર્વકેટિરૂપ અને ઉત્કૃષ્ટથી પણ પૂર્વકેટિરૂપ જ છે. સ્થિતિ અને અનુબંધ શિવાય બાકીનું સઘળું કથન सातमी पृथ्वीना ५७॥ शमना यन प्रमाणे न छे. 'कालादेसेणं जहन्नेणं बावीस सागरोवमाई दोहिं पुषकोडीहिं अमहियाई' नी मपेक्षा એ જઘન્યથી પૂર્વકેટિ અધિક ૨૨ બાવીસ સાગરેપમ સુધી અને 'उकोसेणं छासढि सागरोवमाई' उत्कृष्ट थी या२ पू ट ४ि १६ છાસઠ સાગરોપમ સુધી તે તિર્યંચ ગતિ અને નરકગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે, આ રીતે આ સાતમે, म यो छ. सो चेत्र जहन्नकालद्विसु उववन्नो०' ने ते Gष्ट अनी સ્થિતિવાળે સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નીવાળો જીવ જઘન્યકાળની
શ્રી ભગવતી સૂત્ર : ૧૪