Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८०
अगवतीसूत्र चतुर्थगमकवक्तव्यता भणितव्या यावद् भवादेश इति रत्नप्रभानारकपृथिवीसंत्रन्धिचतुर्थगमकवक्तव्यता यथा कथिता परिमाणादारभ्य भवादेशपर्यन्ता सा सर्वापि इह वक्तव्या । पूर्ववक्तव्यताऽपेक्षयाऽत्रेदं वैलक्षण्यं यत् 'नवरं पढमसंघरणं' नवरं प्रथमं संहननम् प्रथमसंहननवानेव अत्रोत्पद्यते 'णो इथिवेयगा' न वा स्त्री वेदकाः सप्तमनरके समुत्पद्यन्ते । अयं भावा-तत्र रत्नप्रभाचतुर्थगमे संहननानि षट्, वेदाच त्रय उक्ताः , अत्र सप्तमपृथिवीचतुर्थगमे तु प्रथममेव संहननं वाच्यम् , स्त्रीवेदनिषेधश्चात्र वाच्य इति । 'भवादे सेणं जहानेणं तिनि भवग्गहणाई' भवादेशेन जघन्येन त्रीणि भवग्रहणानि भवद्वयं मत्स्यस्य एकश्च भवो नारकस्येति 'उक्कोसेणं सत्त भवाहणाई उत्कर्षेण सप्तमवग्रहणानि चत्वारो भवा मत्स्यस्य त्रयश्च नारकस्येति सप्तमवा भवन्तीति । 'कालादेसेणं जहन्नेणं बावीसं मागरोवमाई दोहि अंतोमुहुत्तेहि अमहियाई' कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि द्वाभ्या. परिमाण से लेकर भवादेश तक कही गयी है वही सब वक्तव्यता यहां पर भी कह लेनी चाहिये, पूर्व वक्तव्यता की अपेक्षा यहां ऐसा अन्तर है-कि यहां प्रथम संहनन वाला ही उत्पन्न होता है, स्त्रीवेद वाले यहाँ उत्पन्न नहीं होते हैं, तात्पर्य यह है कि-रत्नप्रभा के चतुर्थगम में छह संहनन वाले उत्पन्न होते कहे गये हैं, और तीन वेद वाले उत्पन्न होते कहे गये हैं, पर यहां सप्तम पृथिवी के चतुर्थ गम में प्रथम संह. नन वाले को उत्पन्न होना कहा गया है और स्त्रीवेद का निषेध कहा गया है, 'भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई, भवादेश-भव की अपेक्षा-जघन्य से तीन भवों को ग्रहण करने तक और उत्कृष्ट से सात भवों को ग्रहण करने तक तथा काल की अपेक्षा जघन्य से दो નારક પૃથ્વી સંબંધી ચોથા ગમનું કથન જેમ પરિમાણથી લઈને ભવાદેશ સુધીનું કહેલ છે. તે તમામ કથન અહિયા પણ કહી લેવું. પહેલાના કથન કરતાં આ કથનમાં એવો ફેરફાર-અંતર છેકે–અહિંયાં આ સાતમા નરકમાં પહેલા સંહના વાળ જીવજ ઉત્પન્ન થાય છે. અહિયાં દિવાળી ઉત્પન્ન થતા નથી. કહેવાનું તાત્પર્ય એ છે કે-રતનપ્રભા પૃથ્વીના ચેથા ગામમાં ૬ છ સંહનન હોવાનું કહ્યું છે. અને ત્રણ વેદ હોવાનું કહેલ છે. પરંતું અહિંયાં સાતમી પૃથ્વીના ચોથા ગમમાં પહેલા સંહાનવાળાને ઉત્પન્ન થવાનું કહેલ છે. અને સ્ત્રીવેદનો નિષેધ डेय छे. 'भवासेणं जहन्नेणं तिन्नि भवगाहणाई" साश-अपनी अपेक्षाथी જઘન્યથી ત્રણ ભવોને ગ્રહણ કરતાં સુધી તથા ઉત્કૃષ્ટથી સાત ભને ગ્રહણ કરતાં સુધી તથા કાળની અપેક્ષાથી જ ઘન્યથી બે અંતર્મુહૂર્ત અધિક રર
શ્રી ભગવતી સૂત્ર : ૧૪