Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 3D
४७०
भगवतीस्त्रे यावत कीलिकासंहननिनः, अत्र यावत्पदेन ऋषभनाराचनाराचा-धनाराचेति संहननत्रयस्य ग्रहणमिति वज्रऋषभनाराचादारभ्य कीलिकासंहननपर्यन्तं पश्चप्रकारकमपि संहननं वालुकाममायां पृथिव्यामवगन्तव्यम्। 'पंकप्पभाए चउबिहसंघयणी' पडपमायां चतुर्विधसंहननिनः,-चतुःपकारकसंहननवन्तो नारका भवन्तीति । 'धूमप्पभाए तिविहसंघयणी' धूमप्रभायां त्रिविधसंहनिनो भवन्ति
'तमाए दुनिहसंघरणी' तमायां पृथिव्यां द्विविधसंहननिना-द्विप्रकारकसंहननवन्तो नारका भवन्तीति । 'तं जहा' तद्यथा 'वहरोसमनारायसंघयणी य उसमनारायसंघयणी य' वज्रऋषभनाराचसंहननिनश्च ऋषभनाराचसंहननिनश्च, तमायां वसतो नारकाणां शरीरसंहननं द्विप्रकारकमेव भवति, आधयोर्द्वयोः पृथिव्योनारकाः सेवात्तसंहनिनो भवन्तीति। 'सेसं तं चेव' शेषं यद्वैलक्षण्यं कथितं वाले यावत् कीलीका संहनन चाले, यहां यावत्पद से ऋषभनाराच, नाराच, अर्धनाराच इन तीन संहननों का ग्रहण हुआ है, इस प्रकार वन्न ऋषभनाराच संहनन से लेकर कीलिका संहनन तक के पांच प्रकार के संहनन घालुका प्रभा नामकी पृथिवी में जाने वाले के होते हैं। 'पंकप्पभाए चउचिह संघयणी' पङ्कप्रभा पृथिवी में चार प्रकार के संहननी जाते हैं। 'धूमप्पभाए तिविहसंघयणी' धूमप्रभा में तीन प्रकार के संहनन वाले जाते हैं। 'तमाए दुविहसंघयणी' तमा पृथिवी में दो प्रकार के संहननवाले जाते हैं जैसे-वज्रऋषभनाराच वाले और ऋषभनाराच वाले। आदि की दो पृथिवीयों में सेवार्त्त संहनन वाले भी जाते हैं। 'सेसं तं चेव' इस कथित वैलक्षण्य से अतिरिक्त जो उपपात परि
અષભનારાચવાળા, યાવતકીલિકા સંહનનવાળા અહિં યાવત્પદથી ઋષભ નારા, અર્ધનાર ચ, આ ત્રણ સંહનને ગ્રહણ કરાયા છે. આ રીતે વજા શષભનારાચ સંહનનથી લઈને કીલિકા સંહનન સુધીના પાંચ પ્રકારના સંહનન વાલુકાપ્રભ નામની પૃથ્વીમાં હોય છે. 'पंकप्पभाए चउविसंघयणी' ५'मा सीमा या२ ४२सननीहनन 'धूमप्पभाए तिविहसंधयणी' धूमप्रामात्र प्रा२ना सननवा नार हाय छे. 'तमाए दुविहसंधयणी' तमा नामनी पृथ्वीमा में घाना સંહનનવાળા નારકે હેાય છે. જે આ પ્રમાણે છે. વજીબાષભનાર ચવાળા ૧ અને બાષભનારાચવાળા પહેલી બે પૃથ્વીમાં સેવા સંહાનવાળા નારક હોય छ. 'से संत चेव' ! प्रमाणे मा 33 ३२३१२ शिवाय ७५पात, परिमार,
શ્રી ભગવતી સૂત્ર : ૧૪