Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०६ पर्याप्तकसंक्षिप०तिरश्चांना. उ. नि० ४७१ चयरोसभनारायसंहयणी' नवरम्-केवलं विशेषोऽयम्-अत्र वऋषभानाराव. संह ननिनो नारका भवन्ति, अत्रेदमेकमेव संहननं भवति इति भावः, तथा इदमपिवैलक्षण्यं सप्तमपृथिव्याम् यत् 'इथिवेयगा न उज्जति' स्त्रीवेदका नारकाः सप्तमपृथिव्यां नोपपद्यन्ते स्त्रीणां षष्ठ नरकपृथिवीपर्यन्तमेव उत्पत्तः, यदि पदा. चित् स्त्रीणां सप्तमपृथिव्यामुत्पत्ति भवेत्तदा स्त्रीवेदकाः सप्तमनर केऽपि समुत्प. धन्ते इति कथ्येत परन्तु नैवं भवति स्त्रीणां तत्रोत्पत्तेरनभ्युपगमाव अतः स्त्रीवेदकाः नोत्पद्यन्ते इति । कथं न स्त्रियस्ता सप्तमनरके उत्पद्यन्ते इति चेत् सर्वज्ञवचन पामाण्यादित्युत्तरम् इति । 'सेसे तं चे जाव अगुवंधोति' शेषं तदेव यादनुबन्ध अपेक्षा यहां की वक्तव्यता में जो अन्तर है वह 'नवर' इत्यादि सूत्र पाठ द्वारा प्रभु प्रकट करते हैं-यहां सपनी अध:पृथिवी में वज्रऋषभ नाराच संहनन वाले जीव ही होते हैं। अर्थान् यहां इसी एक संहनन वाले ही उत्पन्न होते हैं। तथा इस सतम पृथिवी में स्त्रीवेदक जीव उत्पन्न नहीं होते हैं। क्यों कि स्त्रीवेद वालों की उत्पत्ति छट्ठी पृथिवी तक ही होती है। यदि कदाचित् स्त्रियों की उत्पत्ति सातवीं पृथिवी में होती है ऐसी बात मानी जावे-तो स्त्रीवेदक सप्तम नरक में भी उत्पन्न होते है ऐसा कहा जा सकता है, परन्तु ऐसा तो होता नहीं है, क्यों कि स्त्रियों की वहां उत्पत्ति मान्य नहीं हुई है, इसलिये स्त्रीवेदक वहां उत्पन्न नहीं होते हैं, स्त्रीजन वहां सप्तम नरक में क्यों उत्पन्न नहीं होते हैं, यदि कोई इस प्रकार से पूछे तो उसका उत्तर एक यही है कि 'सेसं तं चेष जाव अणुबंधोसि' इसके अतिरिक्त और सष कथन अनुबन्ध तक ३२ १२ छ त 'नवरं' त्या सूत्रपा द्वारा प्रभु प्राट ४२ छ.-मडियां સાતમી અધઃ સપ્તમી પૃથ્વીમાં વાત્રાષભનારાચ સંહનન વાળા જ નારક થાય છે. અર્થાત્ નારકમાં જાય છે. અર્થાત્ અહિયાં એ એકજ સંહનન હોય છે. તથા આ સાતમી પૃથ્વીમાં સ્ત્રીવેદક જી ઉત્પન્ન થતા નથી. કેમકે-સ્ત્રીવેદ વાળાઓની ઉત્પત્તિ ૬ છઠ્ઠી પૃથ્વી સુધી જ હોય છે. જે કદાચ સ્ટિની ઉત્પત્તિ સાતમી પૃથ્વીમાં થાય છે, એ વાત માનવામાં આવે તે સ્ત્રીવેદક સાતમા નરકમાં પણ ઉત્પન્ન થાય છે, તેમ કહી શકાય, પણ તેવી રીતે થતું નથી. કેમકે-ત્યાં સ્ત્રિયની ઉત્પત્તિ માન્ય થઈ નથી. જેથી વેદકો ત્યાં ઉત્પન્ન થતા નથી. કેઈ એ પ્રશ્ન કરે કે-બ્રિયે ત્યાં સાતમી નરકમાં કેમ ઉત્પન્ન થતી નથી ? તે આ પ્રશ્નનો ઉત્તર એક એજ છે કે-આ રીતની सज्ञ प्रभुनी मा छ, 'सेनत चेव जाव अणुब'धोत्ति' मा शिवाय भी
भ० ६०
શ્રી ભગવતી સૂત્ર: ૧૪