Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
3
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०५ संक्षिपञ्चन्द्रियतिरश्ची नारकेषूनि० ४७
जघन्यायुष्कस्य पञ्चेन्द्रियतिरश्वो रत्नप्रभादौ उत्सति निरूप्य साम्पतमुस्कृष्टा युष्कस्य तिरश्चो रत्नमभानरकादौ उत्पत्तिप्रकारं प्रदर्शयितु माह-'उक्कोस' इत्यादि, 'उकोसकालटिइयपज्जत्तसंखेज्जवासाउय सन्निपंचिंदियतिरिक्खजोगिए णं भंते ! उत्कृष्टकालस्थितिकपर्याससंख्येवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकः खलु भदन्त ! 'जे भविए' यो भव्यः 'रयणप्पभापुढवीनेरइएमु उबवज्जित्तए' रत्नप्रभाथिवी. संबंधिनैरयिकेषु उत्पत्तुम् ‘से णं भंते !' स पूर्वोक्तः खलु भदन्त ! जीवः 'केवइ. कालटिइएस उपवज्जेज्जा' कियत्कालस्थिति केषु नैरयिकेषु उत्पधेतेति प्रश्नः । सागरोपम तक उस तिर्यग्गति और नरकगति का सेवन करता है और उसमें गमनागमन किया करता है। इस प्रकार से यह छटा गम है।
इस प्रकार से जघन्य आयुवाले पञ्चेन्द्रिय तिर्यग्योनिक की रत्नप्रभा अदि में उत्पत्ति का कथन करके अब सूत्रकार उस्कृष्ट आयु. वाले तिर्यश्चों की रत्नप्रभा आदि नरकों में उत्पत्ति प्रकार को दिखलाते हैं 'उक्कोसकालट्ठियः' इत्यादि । 'उक्कोसकालठ्ठियपज्जत्तसंखेज्जवासाउयसन्निपंचिदियतिरिक्खजोणिए णं भंते !' हे भदन्त ? उस्कृष्ट काल की स्थिति वाला पर्याप्त संख्यातवर्षायुष्क संज्ञी पञ्चेन्द्रिय तिर्यः ग्योनिक जीव 'जे भविए रयणप्पभा पुढवीनेरइएसु उववज्जित्तए' जो रत्नप्रभा पृथिवी के नैरयिकों में उत्पन्न होने के योग्य है, 'से णं भंते' केवइयकालट्टिइएसु उववज्जेज्जा' वह हे भदन्त ! कितने काल की स्थिति અંતમુહૂર્ત અધિક ચાર સાગરેપમ સુધી એ તિર્યંચગતિ અને નારકગતિનું સેવન કરે છે. અને તેમાં ગમનાગમન-અવર જવર કર્યા કરે છે.
આ રીતે આ છો ગમ છે. આ રીતે જઘન્ય આયુવાળા પંચેન્દ્રિયતિર્યંચની રત્નપ્રભા વિગેરેમાં ઉત્પત્તિનું કથન કરીને હવે સૂત્રકાર ઉત્કૃષ્ટ આયુવાળા તિયની રત્નપ્રભા विगेरे न२ मा उत्पत्तिना ४२ मतावा भाटे 'उक्कोसकालदिइए पज्जत्तसंखेज्जवासाउयसन्निपंचि दियतिरिक्खजोणिए णं भंते' मा सूत्र वा। ગૌતમસ્વામી પ્રભુને પૂછે છે કે હે ભગવન ઉત્કૃષ્ટ કાળની સ્થિતિવાળો સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નીવાળે જીવ કે જે પર્યાપ્ત સંખ્યાત વર્ષની આયુपाणी हाय छ, 'जे भविए रयणप्पभापुढवीनेरइएसु उववज्जित्तए' २२नप्रमा पृथ्वीना नयिमा त्पन्न थाने योग्य हाय छ, 'से णं भंते ! केवइय. कालद्विइएसु उववज्जेज्जा' हे साप ते ३८६ जनी स्थितिमा नैयि
શ્રી ભગવતી સૂત્ર : ૧૪