Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०२४ ३.१ सू०५ संक्षिपञ्चेन्द्रियतिरश्च नारके०नि० ४५५ गमा५ । 'सो चेव उक्कोस' इत्यादिस्तु षष्ठोगमः६ । 'उक्कोस' इत्यादि सप्तमो गमः७ । 'सो चेव' इत्यादिस्तु अष्टमो गमः८ । 'उक्कोस' इत्यादिर्नवमो गमः९ । ते एते नव गमा', । 'उक्खेवनिक्खेवओ' उत्क्षेपनिक्षेपौ सत्र उत्क्षेप-प्रारम्भवाक्यरूपः, निक्षेपः समाप्तिवाक्यरूप उपसंहारः, तो उत्क्षेपनिक्षेपौ 'नवसु वि जहेव असत्रीणं' नवस्वपि गमेषु तो उत्क्षेपनिक्षेपौ कर्तव्यौ यथैवासंज्ञिनां प्रकरणे कृती तथैव इहापि करणीयौ इति ।मु०५॥
पर्याप्तकसंख्यातवर्षायुष्कसंज्ञिपश्चन्द्रियतिर्यग्योनिकजीवमाश्रित्य रत्नप्रमानरकवक्तव्यता कथिता, अथ पर्याप्तकसंख्यातवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकजीवमाश्रित्य शर्करामभानारकवक्तव्यता कथ्यते तत्रौधिका- औधिकेषु तावत् कथ्यते-'पज्जत्त संखेज्ज' इत्यादि ।
मूलम्-'पजत्तसंखेज्जवासाउय सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए नेरइएसु उववजित्तए, से णं भंते ! केवइयकालहिइएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं सागरोवमहिइएसु उक्कोसेणं तिसागरोवमटिइएसु उववज्जेज्जात ते णं भंते ! जीवा एगसमएणं० एवं जहेव रयणप्पभाए उववज्जंतगमगस्स, लद्धी सच्चेव निरवसेसा भाणियवा
संज्ञि विषय में पांचवां गम है 'सो चेव उकोस' इत्यादि छठा गम है, 'उकोस काल' इत्यादि ७ वां गम है, सो चेव' इत्यादि आठवां गम है,
और 'उकोस' इत्यादि नौवां गम है । इस प्रकार से ये नौ गम है, 'उक्खेवनिक्खेवओ' मारम्म वाक्यरूप उरक्षेप होता है और समाप्ति वाक्यरूप निक्षेप होता है, निक्षेपका दूसरा नाम उपसंहार है, इन नौ गमों में असंज्ञि प्रकरण के जैसा उत्क्षेप निक्षेप करना चाहिये ॥५॥ आम छे. 'सोचेव उकोस.' त्या हो मम छ. 'उक्कोसकाल.' या ७ सातमा म छ, सो चेव०' त्या मामा आम छे. मने 'उक्कोस.' त्यात नवभा आम छे. माशत मानव म ४ा छ, 'उक्खेव निक्खेवो' प्र.२० વાકય રૂપ ઉલ્લેપ હોય છે. અને સમાપ્તિ વાક્ય રૂપ નિક્ષેપ હોય છે. નિક્ષેપનું બીજુ નામ ઉપસંહાર એ પ્રમાણે છે. આ નવ ગમેથી અસંજ્ઞી પ્રકરણની જેમ ઉલ્લેપ અને નિક્ષેપ કરે જે ઈએ. . પાં
શ્રી ભગવતી સૂત્ર : ૧૪