Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०२४ उ.१ सू०४ संक्षिपञ्चेन्द्रियतिरश्चां नारके०नि० ४९ सर्वोऽपि सन्दर्भोऽत्रापि नेतव्यः, तथाहि-ते जीवा जघन्यतः एको पा द्वौ वा त्रयो वा उत्कृष्टतः संख्याता वा असंख्याता वा एकस्मिन् समये रत्नप्रभानरकादौ समुत्पद्यन्ते इत्यारभ्य भवादेशेन अघन्यतो भवद्वयम् उत्कृष्टतोऽभवग्रहणान्तं सर्वमेच एतस्यैव प्रकरणस्य प्रथमगमवत् वक्तव्यमिति । प्रथमगमापेक्षया यद्वैलक्षण्यं तदर्शयति-'नवरं' इत्यादि, 'नवरं टिई जहन्नेणं पुनकोटी' नवरं स्थिविर्जधन्येन पूर्वकोटिः 'उक्कोसेण वि पुषकोडो' उत्कृष्टतोऽपि स्थितिः पूर्वकोटिरेवेवि 'एवं अणुबंधो वि' एवमनुबन्धोऽपि स्थितिरूपत्वादनुबन्धस्येति । 'सेसं तं चेव' शेष तदेव-प्रथमगमे यत् कथितं तदेवं सर्व स्थित्यनुबन्धातिरिक्तं प्रायम् इति । गमनागमनादिकं भवादेशेन जघन्यतो भवद्वयात्मकम् उत्कृष्टतोऽष्टभवात्मिकम् 'कालादेसेणं' कालादेशेनेत्यर्थः 'जहन्नेणं पुषकोडी दसहि वाससहस्सेहि अन्म. हिया' जघन्येन पूर्वकोटिः, दशभिवर्ष सहरभ्यधिका, 'उक्कोसेणं चत्तारि सागरोवमाई उत्कर्षेण चत्वारि सागरोपमाणि 'चउहिं पुनकोडीहिं अब्भहियाई उत्कृष्ट से संख्यात अथवा असंख्यात तक वहां रत्नप्रभा नारकादि में उत्पन्न होते हैं। प्रथम गम की अपेक्षा इस गम में जो भिन्नता है-वह इस प्रकार से है-'नवरं ठिई जहन्नेणं पुग्ध कोडी', यहां जघन्य स्थिति पूर्वकोटि की है 'उक्कोसेण वि' और उस्कृष्टस्थिति भी एक पूर्वकोटी की है, एवं अणुषधोवि' अनुषन्ध भी स्थितिरूप होने से इसी प्रकार से है ! 'सेसं तं चेय' इस प्रकार स्थिति और अनुबन्ध के अतिरिक्त जो और कथन है वह सब यहां प्रथम गम में जैसा कहा गया है वैसा ही जानना चाहिये, गमनागमनादिक भवकी अपेक्षा जघन्य से दो भव रूप है और उत्कृष्ट से भाठ भव ग्रहण रूप है, तथा काल की अपेक्षा वह दश हजार वर्ष से अधिक एक कोटिपूर्व का जघन्य से और चार पूर्व कोटि अधिक જઘન્યથી એક અથવા બે અથવા ત્રણ સુધી અને ઉત્કૃષ્ટથી સંખ્યા અને અસંખ્યાત સુધી ત્યાં-રત્નપ્રભા નરક વિગેરેમાં ઉત્પન્ન થાય છે. પહેલા ગમ ३२ai n सममा २३२३२ छ, ते मा प्रभाव छ.-'नवरं ठिई जहन्नेणं पुवकोडी' महि धन्य स्थिति पूरी टीनी छ, 'उक्कोसेण वि' भR Ge स्थिति ५५४ रानी छ 'एवं अणुबंधो वि' अनुम'ध ५५ स्थिति३५ डापाथा मे प्रभारी छ, 'सेसं त चेव' । शत स्थिति म भनु शिवाय બાકીન જે કાંઈ કથન છે, તે તમામ કથન અહિયાં પહેલા ગામમાં કહ્યા પ્રમાણેનું સમજવું. ગમનાગમન-અવર જવર ભવની અપેક્ષાએ જઘન્યથી બે ભવરૂપ છે. અને ઉત્કૃષ્ટથી આઠ ભાવ ગ્રહણ રૂપ છે. તથા કાળની અપેક્ષાએ તે દસ હજાર વર્ષથી વધારે એક કટિ પૂર્વનું જઘન્યથી અને ઉત્કૃષ્ટથી ચાર
भ० ५७
શ્રી ભગવતી સૂત્ર: ૧૪