Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०४ जघन्यकालस्थितिकनैरयिकाणां नि० ३८९ भंते !' स खलु भदन्त ! 'केवइयकालढिइएसु' कियकालस्थिति केषु 'उबवज्जेज्जा' उत्पद्येत हे भदन्त ! यः खलु जयन्य कालस्थितिकपर्याप्तासंज्ञिपञ्चेन्द्रियतिर्यग्योनिको जीवो रत्नपभानरकपृथिवीषु नैरयिकतयोत्पत्तियोग्यो विद्यते सकियकालस्थितिकनैरयिकेपूत्पद्यते इति प्रश्नः । भगानाह-गोयमा' हे गौतम ! 'जहन्नेणं दसवाससहस्पट्ठिएमु' जघन्यतो दशवर्ष सहस्र स्थितिकेषु नैरयिकेषूत्पद्यते 'उक्कोसेण वि दसवाससहस्सटिइएसु उबज्जेज्जा' उत्कृष्टतोऽपि दशवर्षसहस्रस्थितिकेषु उत्पधेस, इत्युत्तरम् । 'तेणे भंते ! जीवा एगसमएणं केवइया उपज्जंति' ते जघन्यकालस्थितिकपर्याप्तासंज्ञिपञ्चेन्द्रियजीवाः खलु भदन्त ! एकसमये एककेवड्यकालटिइएसु उववज्जेज्जा' वह हे भदन्त । कितने कालकी स्थिति पाले नैरयिकों में उत्पन्न होता है ? अर्थात् जो जघन्य काल की स्थिति वाला पर्याप्त असंज्ञी पञ्चेन्द्रिय तिर्यश्च रत्नप्रभा पृथिवी में नैरयिक रूपसे उत्पन्न होने के योग्य है वह वहां पर कितने काल की स्थिति वाले नैर. यिकों में उत्पन्न होता हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा।' हे गौतम !' जहन्नेणं दसवाससहस्सटिइएसु,' वह जघन्य से जिन नैरयिको की स्थिति वहां दस हजार वर्ष की है उनमें उत्पन्न होता है, और 'उकोसेणं वि दसवाससहस्सटिइएसु उववज्जेज्जा' उत्कृष्ट से भी वह जिनकी दश हजार वर्ष की स्थिति है उनमें उत्पन्न होता है। अब गौतम पुनः प्रभु से इस प्रकार से पूछते हैं-ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति' हे भदन्त ! वे जघन्य काल की स्थिति तैयिम जपन्न पाने ये२५ छ. से णं भते ! केवइयकालदिइन्सु उववज्जेज्जा' હે ભગવન તે કેટલા કાળની સ્થિતિવાળા નિરયિકૅમાં ઉત્પનન થાય છે ? અર્થાત જઘન્ય દળની સ્થિતિવાળા પર્યાપ્ત અસંજ્ઞી પંચેન્દ્રિય તિર્યચજીવ રત્નપ્રભા પૃથ્વીમાં નૈરવિકપણાથી ઉત્પન્ન થવાને ગ્ય હોય તે ત્યાં કેટલા કાળની સ્થિતિવાળા નૈરયિકમાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્ત२मा प्रभु ४ छ - गायमा !' हे गौतम ! 'जहण्णेणं दसवास सहस्सदिइएसु' જઘન્યથી જે નારકીયેની સ્થિતિ ત્યાં દસ હજાર વર્ષની હોય તેમાં તે 64-1 थाय छे. भने 'उक्कोसेणं वि दसवाससहरसठिइएसु उववजेज्जा' Eg. ટથી પણ તે જેઓની સ્થિતિ દસ હજાર વર્ષની હોય તેઓમાં ઉત્પન્ન થાય छ. शिथी गीतमस्वामी प्रसुने । प्रमाणे पूछे छे. ४-'ते णं भंते जीवा एगः समएणं केवइया उववजंति' सावन धन्य आणनी स्थितिवाणा पति અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ છ એક સમયમાં તે નરકાવાસમાં કેટલા
શ્રી ભગવતી સૂત્ર : ૧૪