Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९२
भगवतीसूत्रे पर्यन्तं च तिर्यग्गतौ नारकगतौ च गमनागमनं करोति ? इति प्रश्नः भगवानाह'गोयमा' हे गौतम ! 'भवादेसेण दो भवग्गणाई' भवादेशेन-भवप्रकारेण द्वे भवग्रहणे भवतः, एकस्मिन् भवे तिर्यग्योनिकस्तदनन्तरम् ततो मृत्वा नारक गतिरूपं द्वितीयं भवं प्राप्नोति, ततो नरकाभिःमृत्यावश्यमेव संज्ञित्वं लभते न पुनरसंज्ञित्वमतो भवद्वयमेव, इत्याशयेनैव कथितम् 'दो भवरगहणाई' इति । 'कालादेसेण' कालादेशेन कालमकारेण कालत इत्यर्थः 'जहन्नेणं दसवासससह स्साई अंतोमुहुत्तममहियाई' जघन्येन दशवर्ष सहस्राणि अन्तर्मुहूर्ताभ्यधिकानि -अन्तर्मुहूर्ताधिक दशसहस्त्र वर्षाणि 'उक्कोसेण वि दसवाससहस्साइं अंतोमुहुत्त मन्महियाई' उत्कृष्टतोऽपि दशवर्ष सहस्राणि अन्तर्मुहूर्ताभ्यकानि 'एवइयं कालं सेवेज्जा' एतावत्कालम्-उपरोक्तपदर्शितकालं यावत् तिर्यग्योनिकगति नारकगति च सेवेत तथा-'एवइयं कालं गइरागई करेना' एतावन्तं कालं गत्यागतो कुर्यात् इति ५। 'जहन्नकाल हइय पत्त असन्निपंचिंदियतिरिक्खजोणिए णं भंते'
और आगमन करता रहता है ? इसके उत्तर में प्रभु गौतम से कहते है-'गोयमा!' हे गौतम ! वह 'भवादेसेणं दो भवगहणाई' भव की अपेक्षा वह दो भव ग्रहण तक गमनागमन करता है और 'काला देसेणं' काल की अपेक्षा से 'जहन्नेणं दसवाससहस्साइं अंतोमुहुस मामहियाई वह जघन्य से अन्तमुहर्त्त अधिक दस हजार वर्ष तक गमनागमन करता है और उत्कृष्ट से भी 'दसवाससहस्साई अंतोमुहुत्तमन्भहियाई' अन्तमुहर्त अधिक दश हजार वर्ष तक गमनागमन करता है, उस नरकगति और तिर्यश्चगति का सेवन करता है अब गौतम प्रभु से ऐसा पूछते हैं-'जहन्नकालट्ठिायपज्जत्त अन्तनि पंचिदिय અને નરક ગતિમાં ગમન અને આગમન કરતા રહે છે? આ પ્રશ્નના ઉત્તરમાં गीतमाभान प्रमुडे - गोयमा! 3 गौतम! ते 'भवादेसेणं दोभवगहणाई' सनी अपेक्षा ते मे ११ अडए सुधी गमना-गमन रे छे. मने 'काला
सेणं' नी अपेक्षा 'जहन्मेणं दसवास सहस्साई अतोमुहुत्तममहियाइ' ते જઘન્યથી અંતમું હૂત અધિક દસ હજાર વર્ષ સુધી ગમનાગમન-અવર જવર ७३ 2. AA Gष्टथी ५५ 'दसवाससहस्साई अतोमुहुत्तममहियाइ' त - હુર્ત અધિક દસ હજાર વર્ષ સુધી ગમના ગમન-અવર જવર-કરે છે અર્થાત્ તે નરક ગતિ અને તિર્યંચ ગતિનું સેવન કરે છે.
वे गौतमस्वामी प्रभुने मे पूछे छे -जहन्नकालट्टियपज्जत्त असन्नि पचिदियतिरिक्ख जोणिए णं भंते !' 3 मापन धन्यजनी स्थितिवाणा
શ્રી ભગવતી સૂત્ર : ૧૪