Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०५ संक्षिपञ्चेन्द्रियतिरश्चां नारकेषूनि० ४२७ इत्यादि, 'नवरं पंच समुग्घाया आदिल्ला' नवरं पश्चसमुद्घाता आदिमाः असंज्ञिप्रकरणे त्रयएव वेदना कषायमारणान्तिकाः समुद्घाताः कथिताः, संज्ञिनां तु रत्नप्रभागतानामाधाः वेदनाकषायमारणान्तिकबक्रियतैजसाः पञ्चसमुद्घाता भवन्ति चरमयोयोराहारककेवलिसमुद्घातयो मनुष्याणामेव संपादिति 'वेदो तिविहो वि' वेदस्त्रिविधोऽपि-स्त्रीवेदः पुरुषवेदः नपुंसकवेद इति। 'अवसेसं तंवेव' अवशेष तदेव एतव्यतिरिक्तम् असंज्ञिप्रकरणे कथितमेव सर्वमपि इडापि अवगन्तव्यम् । 'जाव' यावत्-'से णं भंते ! पज्जससंखेन्जवासाउयसनिपंचिदियतिरिखजोणिए' स खलु भदन्त ! पर्याप्तसंख्येयवर्षायुष्कसंक्षिपश्चेन्द्रिय तिर्यग्योनिकः, तदनन्तरं मृम्वा 'रयणप्पभापुढवीनेरहए' रत्नप्रभापृथिवी सम्बन्धिनारको जातः 'पुणरवि' पुनरपि की अपेक्षा जो विलक्षणता है उसे 'नवरं' इत्यादि पाठ द्वारा प्रकट करते हैं-'नवर पंच समुग्बाया आदिल्ला' असंज्ञि प्रकरण में आदि के तीन ही समुद्घात-वेदना, कषाय और मारणान्तिक-कहे गये हैं और यहां संज्ञी के प्रकरण में रत्नप्रभा में जानेवाले संज्ञिपश्चेन्द्रिय तिर्यग्यो. नि जीवों के-वेदना, कषाय मारणान्तिक, वैक्रिय और तैजस ये पांच समुद्घात कहे गये हैं। अन्त के आहारक और केवलि ये दो समुदघात मनुष्यों के ही होते हैं। 'वेदो तिविहो वि वेद स्त्री पुरुषनपुंसक ये तीनों होते हैं 'अवसेसं तं चेव' इससे व्यतिरिक्त और सब कथन असंज्ञि प्रकरणोक्त जैसा ही जानना चाहिये, यावत्-‘से णं भंते। पज्जत्तसंखे. ज्जवासाउय सन्निपचिंदियतिरिक्खजोगिए' यहां गौतमने प्रभु से ऐसा पूछा है-हे भदन्त। जब वह पर्याप्त संख्यातर्षायुष्क संज्ञी पञ्चेन्द्रियतिर्यश्च योनिक जीव मरकर 'रयणप्पभा पुढवीनेरइए' रत्नप्रभा પ્રકરણમાં વેદના, કષાય અને મારાન્તિક એ ત્રણ જ સમુદૂઘાત કહ્યા છે. અને અહીયાં આ સંસી પ્રકરણમાં રત્નપ્રભા પૃથ્વીમાં રહેનારા જીવોને એટલે કે સંસી ને વેદના, કષાય, મારાન્તિક, વૈકિય, અને તેજસ એ પાંચ સમુદ્ર ઘાત હોવાનું કહેલ છે, છેલ્લા આહારક અને કેવલી એ બે समुद्धात मनुष्यमा १ सय छ, 'वेदो तिविहो वि' वह सी ५३५ नएस सत्रणे हाय छे. 'अवसेसं तचेव' मा शिवायर्नु भी तमाम ४थन मसी ५४२४ मा वा प्रमाणे समा. यापत 'से णं भंते ! पज्जतः संखेज्जवासाउय सन्निपंचि दियतिरिक्खजोणिए' माडियां गौतमस्वामी प्रसन એવું પૂછયું છે કે-હે ભગવન તે પર્યાપ્ત સંખ્યાત વર્ષાયુષ્ક સંજ્ઞી પંચે. यि तिय य योनिवाण १ भशन यारे 'रयणप्पभा पुढवी नेरइए' २ मला पृथ्वीन ना२४ 28 mय छ, भने 'पुणरवि' शथा नसावी .
શ્રી ભગવતી સૂત્ર : ૧૪