Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०२४ उ०१ सू०५ संक्षिपञ्चेन्द्रियतिरश्चां नारकेषूनि० ४२१ प्रमात आरभ्य तमस्तमा पृथिवीपर्यन्तं स्वसंपादितकर्मबलात् तेषां जीपानां नारकतयोत्पत्तिर्भवतीति भावः। 'पज्जत्तसंखेज्नवासाउथ सन्निपंचिंदियतिरिक्ख जोणिए णभंते !' पर्याप्तसंख्येयवर्षायुष्क संज्ञिपश्चेन्द्रियतियग्योनिका खल भदन्त ! 'जे भविए' यो भया, 'रणप्पभापुढवीनेरइएसु अवज्जित्तए' रत्नमभापथिवी. संबंधि नैरयिकेषु उत्पत्तुम्, ‘से णं भंते' स खल्ल भदन्त ! 'केवइयकालहिइएस उववज्जेज्जा' कियत्कालस्थिति केषु उत्पधन्ते ? इति प्रश्नः । भगवानाह-'गोयमा' हे गौतम ! 'जहन्नेणं दसवाससहस्सहिरएम' जघन्येन दशवर्षसहस्रस्थितिकेषु नैरविकेषु उत्पधेत 'उकोसेणं सागरोपमहिइएसु उववज्जेज्जा' उत्कर्षेण सागरोपम. स्थितिकेषु उत्पधेत इति । 'ते ण भंते ! जीवा' ते-संज्ञिपञ्चेन्द्रियतिर्यग्योपृथिवी में भी उत्पन्न हो सकता है, यावत् अधः सप्तमी पृथिवी में, भी उत्पन्न हो सकता है, यहां यावत्पद से 'शर्करा प्रमा, पङ्कप्रभा, बालुकाप्रभा, तमः प्रभा' इन पृथिवियो का संग्रह हुआ है, तथा चरत्नप्रभा से लेकर सातवीं तमस्तमा पृथिवी तक में अपने द्वारा अर्जित कर्म के बल से उन जीवों का नारक रूप से उत्पात होता है, 'पज्जत्त. संखेज्जवासाउय सन्निपंचिंदियतिरिक्खजोणिए णं भंते !' गौतम ने इस सूत्रपाठ द्वारा प्रभु से ऐसा पूछा है कि हे भदन्त ! पर्याप्त संख्यात वर्षायुष्क, संज्ञी पंचेन्द्रिय तिर्यश्च जो रत्नप्रभा पृथिवी में नैरयिक रूप से उत्पन्न होने के योग्य है-'से णं भंते ! केवइय कालटिइएसु उववज्जेज्जा' वह कितने काल की स्थिति वाले नैरयिकों में उत्पन्न होता है ? इसके उत्तर में प्रभु गौतम से कहते है-'गोयमा ! 'जहन्नेणं दस. वाससहस्सटिइएसु, उक्कोसेणं सागरोधमटिहएसु उववज्जेज्जा' हे
પ્રભા પૃથ્વીમાં પણ ઉત્પન્ન થઈ શકે છે. પંકપ્રભા, વાલુકાપ્રભા તમ પ્રભા પ્રવીમાં પણ ઉત્પન્ન થઈ શકે છે. એટલે કે-રત્નપ્રભા પૃથ્વીથી લઈને સાતમી તમસ્તમાં પૃથ્વી સુધીમાં પોતાના દ્વારા પ્રાપ્ત કરેલા કર્મના બળથી तवान। ना२४ ३२ अपात थाय छे. 'पज्जत्तसंखेज्जवासाउयसन्निपचिदियतिरिक्खजोगिए णं भते !.' गौतमवाभीमे ॥ सूत्रपाथी प्रभुने એવું પૂછયું છે કે-હે ભગવન પર્યાપ્ત સંખ્યાત વર્ષની આયુષ્યવાળા સંશી પદ્રિય તિર્યંન્ચ કે જે રતનપ્રભા પૃથ્વીમાં નૈરયિકપણથી ઉત્પન્ન થવાને योग्य छे 'से णं भते ! केवइय कालदिइएसु उववज्जेज्जा' ते ४९ पनी સ્થિતિવાળા નરયિકમાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ सामान छ ?--गायमा जहण्णेणं दसवाससहस्सटिइएसु उक्कोसेणं सागरे।
શ્રી ભગવતી સૂત્ર : ૧૪