Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे अंगुलपृथकत्वम् , एतद्भिन्नं सर्व मूलोद्देशकवदेव पुष्पोद्देशकेऽपि ज्ञातव्यम् । एवमेव-पुष्योद्देशकवदेव फलोद्देशको बीजोद्देशकश्चापि ज्ञातव्यः ॥सू० १॥ इति एकविंशतितमे शतके द्वितीयो वर्गः समाप्तः ॥ २१-२ ॥
॥अथ तृतीयो वर्गः मारभ्यते ॥ द्वितीयवर्ग सोद्देशकं निरूप्य औषधिवनस्पतिजातीयातसीमभृतिकधान्यविशेषं निरूपयितुं तृतीयवर्गों निरूप्यते, तदनेन संवन्धेन आयातस्य तृतीयवर्गस्वेदमादिमं सूत्रम्-'अह भंते ! अयसी' इत्यादि ! ___ मूलम्- 'अह भंते ! अयसी कुसुंभ कोदवकंगूरालग तुवरी (वरट्ट) कोदूससणसरिसवमूलगबीयाणं एएसि णं जीवा मूलत्ताए वक्कमंति, ते णं भंते! जीवा कओहिंतो उववज्जति एवं एत्थ वि मूलादिया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियव्वं' ॥सू०१॥
एगवीसइसए तइओ वग्गो समत्तो॥२१-३॥ __ छाया-अथ भदन्त ! अतसी कुसुम्भकोद्रवकंगुरालग तूबर (वरट) कोद्सशणसर्वपमूलबीजानाम् एतेषां खलु ये जीना मूलतया अवक्रामन्ति ते खलु भदन्त ! जीवाः कुत उत्पद्यते एवमत्रापि मूलादिका दशोद्देशका यथैव शालीनां निरवशेष तथैव भणितव्याः ॥ मू०१॥ एक विंशतिशत के तृतीय वर्गः समाप्तः ॥२१-३॥ नौ अंगुल तक की कही गई है। इनके अतिरिक्त और सब कथन मूलोद्देशक के जैसा पुष्पोद्देशक में भी जानना चाहिये। इसी प्रकार से पुष्पादेशक के जैसे ही फलोद्देशक और बीजोद्देशक भी जानना चाहिये ॥५०॥
॥२१ वे शतक में द्वितीयवर्ग समाप्त-२१-२॥ ઉત્કૃષ્ટથી બે આંગળથી લઇને નવ આંગળ સુધીની કહી છે. આ શિવાયનું બાકીનું બધુ કથન મૂદ્દેશક પ્રમાણે પુશઠમાં પણ સમજવું એજ રીતે પુપિશક પ્રમાણે જ ફળાદેશક અને બીજો દેશક પણ સમજી લેવા સૂ ના
૨૧ માં શતકમાં બીજે વર્ગ સમાપ્ત છે. ૨૧-૨ છે
શ્રી ભગવતી સૂત્ર: ૧૪