Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११
१२
प्रमेयचन्द्रिका टीका श०२४ सोद्देशकद्वारसंग्रहणम्
॥ अथ चतुर्विशतितमं शतकम् मारभ्यते ॥ प्रयोविंशतितमं शतकं व्याख्यातम् अथावसरमाप्तं चतुर्विंशतितमं शतर्फ व्याख्यायते तस्य चतुर्विंशतितमश तकस्यादौ इदं सर्वोद्देशकद्वारसंग्रहार्य गाथाद्वयमाह-'उववाय' इत्यादि ।
'उवश्य परीमाणे, संघयणुञ्चत्तमेव संठाणं । लेस्सा दिट्ठी गाणे, अनाणे जोग उवओंगे ॥१॥ सन्ना कसाय इंदिय, समुग्याये वेथणा य वेदे य । आउं अज्झयसाणा अणुबंधी का संवेहो ॥२॥ जीवपहे जीवपहे, जीवाणं दंडगमि उद्देतो ।
चउवीसइमंमि सए, चउवीस होति उद्देसा ॥३॥ छाया- उपपातपरिमाणं संहननमुच्चत्यमेव संस्थानम् ।
लेश्या दृष्टि निमज्ञानं योग उपयोगः ॥२॥ संज्ञा कषाय इन्द्रियं समुद्घातो वेदना च वेदश्च । आयुरध्यवसानम् अनुबन्धः कायसंवेध इति ॥२॥ जीवपदे जीवपदे जीवानां दण्ड के उद्देशः।।
चतुर्विशतिशतके चतुर्विंशति भवन्ति उद्देशाः ॥३॥ टीका-'उववाय' उपपातः, नारकादीनां कुत उत्पत्तिर्भवतीत्येवं रूपेण उपपातो वक्तव्यः१ 'परिमाणम् ये जीवा नारकादिषूत्पत्स्यन्ते तेषां जीवानी
चौबीसवें शतक का प्रारंभ तेइसवां शतक व्याख्यात हो चुका-अब अवसर प्राप्त चौषीसवें शतक की व्याख्या की जाती है, सो इसकी आदि में सब से पहिले सूत्रकार इसके उद्देशों के द्वारों का संग्रह करने वाली दो गाथाओं को कहते हैं-'उववाय परीमाणं' इत्यादि।
टीकार्थ--इस चौबीसवें शतक में उपपात१ परिमाण२ संहनन३ ऊंचाई४ संस्थान५ लेश्या दृष्टि७ ज्ञान अज्ञान योग९ उपयोग१०
એવી સમા શતકનો પ્રારંભ– ત્રેવીસમાં શતકની વ્યાખ્યા પૂરી કરીને હવે અવસર પ્રાપ્ત જેવીસમાં શતકની વ્યાખ્યા કરવામાં આવે છે. તેમાં સૌથી પહેલાં સૂત્રકાર આ શતBा अन मतापनारी सघ गाथा ४ छे.-'वाय परीमाण' त्याल
ટીકાર્યું–આ ચોવીસમા શતકમાં ઉપપાત૧ પરિમાણ ૨ સહનન ૩, ઉંચાઈ ૪ સંસ્થાન ૫ વેશ્યા ૬ દૃષ્ટિ ૭ જ્ઞાન ૮ અજ્ઞાન ૯ દેગ ઉપ
भ० ४३
શ્રી ભગવતી સૂત્ર: ૧૪