Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ०१ स०१ नैरयिकाणामुत्पादादिकद्वारनि० ३४५ समुत्पद्यन्ते किपिति प्रश्नाशयः। भगवानाह-'गोयमा' इत्यादि, 'गोयमा!' हे गौतम ! नो एगिदियतिरिक्वजोणिएहितो उज्जति' नो एकेन्द्रियतिर्यग्योनिकेभ्य आगत्य ते नारका नरके उत्पद्यन्ते 'नो बेइंदिपतिरिक्खनोणिएहितो उपवजखि नो द्वीन्द्रियतियायोनिकेभ्य आगत्य उत्पयन्ते, 'नो ते इंदियतिरिक्खनोणिएहितो उपवनंति' नो त्रीन्द्रियतिर्यग्योनि के भ्य आगत्य उत्पद्यन्ते, 'णो चउरिदियतिरिक्खजोणिएहिती उपचति' नो चतुरिन्द्रियतिर्यग्योनिकेभ्य आगत्य उत्पद्यन्ते, किन्तु 'पंचिंदियतिरिक बजोगिएहितो उबज्जति' पञ्चेन्द्रियतिर्यग्योनिकेभ्य आगत्य उत्पद्यन्ते हे गौतम ! ये नारकाः नरके समुत्पद्यन्ते तिर्यग्योनिकेभ्य आगत्य ते एकेन्द्रियतिर्यग्यो निकम्प आपत्य नोत्पद्यन्ते, न वा द्वीन्द्रियेभ्यो न वा मीन्द्रियेभ्यो न दा चतुरिन्द्रियेभ्य आगत्य समुत्पयन्ते, किन्नु पञ्चेन्द्रियतिर्यग्योनिकेभ्य आगत्य उत्पद्यन्ते इत्युत्तराशयः । 'जइ पंचिंदियतिरिक्खजोगिएहितो उववज्जति' यदि पञ्चेन्द्रियतिर्यग्योनि के उत्पचन्ते, किं सनिपंचिंदियतिरिखजोणिएहितो उववज्जति, किं संज्ञिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते अथवा
उ.-गोयमा नो एगिदियतिरिक्ख जोणिएहितो उववज्जति, णो बेइंदियणो तेइंदिय० णो चारिदिय०, पंचिंदियतिरिक्खजोणिएहितो उववज्जति' हे गौतम ! एकेन्द्रिय, दोहन्द्रिय, तेइन्द्रिय और चौइन्द्रिय तिर्यञ्चों से मरकर जीव सीधे नारक की पर्याय से उत्पन्न नहीं होते हैं, किन्तु पञ्चेन्द्रियतिर्यञ्चों से मरकर ही जीव नारक की पर्याय से उत्पन्न होते हैं।
प्र.--'जह पंचिंदियतिरिक्ख जोणिएहितो उववज्जति किं सन्नि पंचिदियतिरिक्खजोणिएहिंतो उववज्जति, असंनिपंचिंदियतिक्ख. उव०' हे भदन्त ! यदि नैरयिक पञ्चेन्द्रिय तिर्यञ्चों से मरकर सीधे उत्पन्न होते हैं, तो क्या वे संज्ञी पञ्चेन्द्रियतिर्यञ्चों से उत्पन्न होते हैं या
उत्त२-'गायमा ! णो एगिदियतिरिक्खजोणिपहिता स्ववज्जति, णो बेई. दिय० णो तेइंदिय० को चउरिदिय० पंचिंदियतिरिक्खजाणिएहिता उववज्जति' ગૌતમ ! એક ઇંદ્રિયવાળા બે ઇન્દ્રિયવાળા, ત્રણ ઇંદ્રિયવાળા, અને ચાર ઈંન્દ્રિ યવાળા જી તિયામાંથી મરીને સીધા નારકની પર્યાયથી ઉત્પન્ન થતા નથી. પરંતુ પાંચ ઇન્દ્રિયવાળા જી તિય ચેમાંથી મરીને નારકની પર્યાયથી ઉત્પન્ન થાય છે.
प्रश्न-'जइ पंचिंदियतिरिकखजाएहिता उववज्जति कि संनिपंचिंदियतिरिक्त जोणिएहिता उववज्जति, असन्नि पंचि दियतिरि० उव०३ मापन नथि। પંચેન્દ્રિય તિર્યચપણામાંથી મારીને સીધા ઉત્પન્ન થાય છે, તે શું તેઓ સંગી
भ० ४४
શ્રી ભગવતી સૂત્ર: ૧૪