Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे स्पद्यन्ते नैरयिका इति भावः। 'जा तिरेख कोणिएहितो उपरज्जति' यदि तिर्य गोनिकेभ्य उत्पद्यन्ते, 'किं एनिदियतिरिकवनोणिएहितो उवज्जति' किंम् एकेन्द्रियतियायोनिकेभ्य उत्पद्यन्ते 'बेइंदियतिरिक्खजोणिएहितो उववज्जति' अथवा द्वीन्द्रियतिर्यग्योनिकेम्य उत्पद्यन्ते, 'तेइंदियतिरिक्खजोणिय हितो उवदज्जति' श्रीन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते, 'चउरिदियतिरिक्ख जोणिएडितो उचत्रज्जति' चतुरिन्द्रियतिर्यग्योनि केभ्य उत्पधन्ते, 'पंचिदियतिरिक्खजोणिएहितो उबवज्जति' पञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते, हे भदन्त ! ते नारका स्तिर्यग्योनिकेभ्यो यदि उत्पद्यन्ते तदा किम् एकेन्द्रियतिथग्यौनिकेभ्य आगत्य उत्पद्यन्ते अथवा द्वीन्द्रियतिर्यग्योनि के भ्य आगत्य नरके उत्पधन्ते, अथवा त्रीन्द्रि यतिर्यग्योनिकेभ्य आगत्य उत्पधन्ते अथवा चतुरिन्द्रियतिर्यग्योनिकेभ्य आगत्य नरके नारका उत्पद्यन्ते अथवा पञ्चेन्द्रियतिर्यग्योनिकेभ्य आगत्य नरके नारकाः तिर्यश्च और मनुष्यगति से मरकर ही जीव नारक होता है, इसी बात को यहाँ प्रकट किया गया है ।
प्र०-'जइ तिरिक्ख जोणिएहितो उववज्जंति, कि एगिदियतिरिक उववज्जति, बेइंदियतिरि०, तेइंदियतिरि०, चतुरिदियतिरि०, पंचिं. दियतिरिक्खजोगिए०' हे भदन्त ! यदि नारक तिर्यश्चों से उत्पन्न होते हैं तो क्या वे एकेन्द्रिय तिर्यञ्चों से भरकर उत्पन्न होते है ? या द्वीन्द्रिय तिर्यञ्चों से मरकर उत्पन्न होते हैं ? तेइन्द्रियतिर्यञ्चों से मरकर उत्पन्न होते हैं ? या चौइन्द्रियतिर्यश्चों से मरकर उत्पन्न होते हैं ? या पञ्चेन्द्रिय तिर्यश्चों से मरकर उत्पन्न होते है ?
તિર્યંચ અને મનુષ્ય ગતિથી મરવાવાળા જ જીવે નારક થાય છે. એજ વાત અહિયાં બતાવવામાં આવી છે.
-'जइ तिरिक्खजोणिएहि उववजति कि एगि दियतिरि० उववज्जति. बेइंदियतिरि० तेइंदियतिरिक्ख० चउरिदियतिरि० पंचि दियतिरिक्खजोगिए.' ભગવદ્ જે નારકે તિર્યમાંથી આવીને ઉત્પન્ન થાય છે, તે શું તેઓ એક ઈંદ્રિયવાળા તિય ચેમાંથી મારીને ઉત્પન્ન થાય છે ? અથવા બે ઇન્દ્રિય વાળા તિર્ય થી મરીને ઉત્પન્ન થાય છે ? કે ત્રણ ઇંદ્રિયવાળા જમાંથી મરીને ઉત્પન્ન થાય છે ? અથવા ચાર ઈદ્રિયવાળા જીવમાંથી મારીને ઉત્પન્ન થાય છે ? અગર પાંચ ઈદ્રિયવાળા છમાંથી મરીને ઉત્પન્ન થાય છે ?
શ્રી ભગવતી સૂત્ર : ૧૪