Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
३५०
भगवतीसूत्रे एमु उववज्जेज्जा' कियत्कालस्थिति केषु कियदायुष्कवन्नैरयिकेषु उत्पद्येतेति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं दसवास. सहस्सठिइएमु' जघन्यतो दश वर्षसहस्रस्थितिकेषु नरयिकेषु 'उकोसेणं पलिश्रो. वमस्स असंखेज्जमागठिइएमु' उत्कृष्टतः पल्योपमस्यासंख्येयभागस्थितिकेषु नैरयिकेषु समुत्पद्येत इत्युपपातद्वारं प्रथमम् ।।मु० १॥
अथ परिमाणादि द्वारा याह-'ते णं भंते' इत्यादि ।
मूलम्-तं णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति २। 'तेसि गं भंते! जीवाणं सरीरगा कि संघयणी पन्नत्ता? गोयमा! छेवड्डू संघयणी पन्नत्ता३। तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइ कालहिइएसु उववजेजा' हे भदन्त ! पर्याप्त असंज्ञी पश्चेन्द्रियतियश्चयोनिक जीव जो रत्नप्रभा पृथवी के नैरयिकों में उत्पन्न होने के योग्य है, वह कितने काल की आयुवाले नैरयिको में उत्पन्न होता है ? ___ उ० – 'गोयमा ! जहन्नेणं दसवाससहस्सटिइएसु उक्कोसेणं पलि. ओवमस्त असंखेजहभागठिइएसु उव.' हे गौतम! वह जघन्य से दश हजार वर्ष की स्थितिवाले नैयिकों में और उत्कृष्ट से पल्योपम के असंख्यातवें भाग की स्थितियाले नैरयिकों में उत्पन्न होता है। ऐसा यह प्रथम उपपातबार है ॥१॥ હે ભગવન પર્યાપ્ત અસંજ્ઞી પંચેન્દ્રિય તિર્યંચોનીક જે રતનપ્રભા પૃથ્વીના નૈરયિકમાં ઉત્પન્ન થવાને એગ્ય છે તે, તેઓ કેટલા કાળની આયુષ્ય વાળા નારકીમાં ઉત્પન્ન થાય છે ?
उत्तर- 'गोयमा ! जहन्नेणं दसवाससहस्सठिइएसु उक्कोसेणं पलि भोवमस्स असंखेन्जभागट्रिइएस उववज्जत' 3 गौतम ! न्यथा इस बार વર્ષની સ્થિતિવાળા નારકિયામાં અને ઉત્કૃષ્ટથી પલ્યોપમના અસંખ્યાત ભાગની સ્થિતિવાળા નરયિકમાં ઉત્પન્ન થાય છે. આ પ્રમાણેનું આ પહેલું ઉપપાતદ્વાર છે. સંસૂ ૧
શ્રી ભગવતી સૂત્ર : ૧૪