Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६०
भगवतीसत्रे
मूलोहेशकवदेव पुष्पोद्देशकोऽपि ज्ञातव्यः । यथा अतसी प्रभृतिवनस्पतिजीवानां पुष्पोद्देशकः कथित स्तथैव फलोद्देशकोऽपि बीजोदेशकोऽपि ज्ञातव्य इति ॥सू०१॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगद्यपधनैकग्रन्थनिर्मापक, बादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् एकविंशतितमशतके
तृतीयो वर्गः समाप्तः ॥२१-३॥ कहना चाहिए, जिस प्रकार अतसी आदि वनस्पति जीवों का पुष्पो. देशक कहा गया है उसी प्रकार से इनका फलोद्देशक और बीजोदेशक भी समझना चाहिये ॥सू०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके एकवीसवें शतकका
तृतीय वर्ग समाप्त ॥२१-३॥ પણ સમજવું. જે રીતે અળસી વિગેરે વનસ્પતિ જીવોને પુપદેશક કહેલ છે, એજ રીતે તેના ફળદ્દેશક અને બીજોદ્દેશકના પ્રકરણે પણ સમજવા. એ સૂ ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકવીસમા શતકને ત્રીજો વર્ગ સમાપ્ત ૨૧-૩
શ્રી ભગવતી સૂત્ર : ૧૪