Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१६
भगवतीसूत्रे पागनामकश्चतुर्थों वर्ग:४, । 'मासवन्नी' माषपर्णी मुद्रपर्णी प्रभृति वल्लीभेदविषयको दशोदेशात्मको माषपर्णी नामकः पञ्चमो वर्ग: ५ इति गाथार्थः ।
अथ प्रथमो वर्ग: मूलम्-'रायगिहे जाव एवं वयासी-अह भंते ! आलुय मूलग सिंगबेर हालिद्द रुरु कंडरिय जीरु छीरविराली किट्टी कंबूय कन्नुक्कडमहुपो बलई म हुसिंगीणीरुहा सप्पसुगंधा छिन्नरूहा बीयरुहाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उदेसगा कायवा वंसवग्गसरिसा नवरं परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अगंता वा उववज्जति । अवहारो गोयमा! ते णं अणंता समये समये अवहीरमाणा २ अणंताहि उस्तप्पिणीहिं
ओसप्पिणीहि एवइकालेणं अवहीरंति नो चेवणं अवहरिया सिया ठिती जहन्नेण वि उक्कोसेण वि अंतोमुहत्तं सेसं तं चेव।सू.१॥
॥ तेइसइमे सए पढमो वग्गो मूलओ समत्तो॥ छाया-राजगृहे यावदेवमवादीत् अथ भदन्त ! आलुकमूलकशृङ्गवेर (आर्द्रक) हरिद्रारुरु कण्डरिक जीरक क्षीरविदारी किट्टी कम्बूक कन्नुक्कड मधुपोवलाई मधुशङ्गी नीरुहासर्पसुगन्धाः छिन्नरुहावीजरुहाणाम् एतेषां खलु ये जीवाः मूलतया अवक्रामन्ति एवं मूलादिका दश उद्देशकाः कर्तव्याः बंशवर्गसदृशाः नवरं परिमाणं जघन्पेन एको वा द्वौ वा त्रयो वा उत्कर्षेण संख्येया वा असंख्येया वा अनन्ता वा उपपद्यन्ते । अपहारो गौतम ! ते खलु अनन्ताः समये समये अपहियमाणा अपहियमाणाः अनन्ताभिरुत्सर्पिणीभिरवसर्पिणीभिः एतावत्कालेन में दश उद्देशोवाला पाठा नामका चतुर्थवर्ग है। माषपर्णी, मुद्गपर्णी
आदि वल्लीरूप वनस्पति के सम्बन्ध में दश उद्देशोंवाला माषपर्णी नामका पांचवां वर्ग है इस प्रकार से यह गाथा का अर्थ है। વિગેરે વનસ્પતિના સંબંધમાં દસ ઉદ્દેશાવાળા પાઠા નામને ચોથા વર્ગ છે. માલપણું, મુદ્દગપણ વિગેરે વેલરૂપ વનસ્પતિના સંબંધમાં દશ ઉદ્દેશાઓ વાળે “માષણ નામને પાંચ વર્ગ છે. આ પ્રમાણે આ ગાથાને અર્થ થાય છે.
શ્રી ભગવતી સૂત્ર : ૧૪