Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
refer टीका श०२१ व. ६ तृणवनस्पतिजीवानामुत्पादादिनि० सर्वमपि परोत्तरवाक्यं कन्दमकरणेऽपि वक्तव्यम् एवमेव स्कन्धोशकोऽपि एवं त्वक् प्रकरणमपि एवमेव शाखाप्रकरणम् एत्रमेव फलपकरणम् एवमेव बीजप्रकरणम् तदेवं वंशवर्गवत् दशापि मूलादारभ्य जीवान्ता उद्देशका वक्तव्याः, नात्र वंशवर्गापेक्षा किमपि वैलक्षण्यमिति । सू० १ ॥
वक्तव्यः,
॥ इति श्री विश्वविख्यात - जगदवल्लभ-मसिद्धवाचक- पञ्चदशभाषाकतिललितकला पालापक्रम विशुद्ध गद्यपद्यनैकग्रन्थ निर्मापक, वादिमानमर्दक- श्रीशाहच्छत्रपति कोल्हापुरराजप्रदच'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्य श्री घासीलालवदिविरचितायां श्री "भगवती सूत्रस्य" प्रमेयचन्द्रिकाख्यायांव्याख्यायाम् एकविंशतिशतकस्य षष्ठो वर्गः समाप्तः ॥२१-६॥
२७१
-
प्राणादि पहिले कन्दरूप से उत्पन्न हो चुके हैं' यहां तक का प्रश्नोत्तर वाक्यवाला कन्द प्रकरण भी यहाँ कहना चाहिये इसी प्रकार से यहां traitas भी त्वचा प्रकरण भी, शाखामकरण भी, फल प्रकरण भी और बीजप्रकरण भी कहना चाहिये इस प्रकार वंशवर्ग के जैसा मूल से लेकर बीज तक के दशों उद्देशक यहां कहे गये हैं। वंशवर्ग की अपेक्षा इनके कन्द प्रकरण में कोई भी विलक्षणता नहीं है || सू० १ ॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेय चन्द्रिका व्याख्याके एकवीसवें शतकका छठा वर्ग समाप्त ॥ २१-६॥
શ્રી ભગવતી સૂત્ર : ૧૪
દેશક પશુ
પ્રાણ, વિગેરે પહેલા કન્હરૂપથી ઉત્પન્ન થઈ ચૂકયા છે,' આ પ્રશ્નોત્તર વાકય વાળુ' કન્દ પ્રકરણ પણ અહિયાં કહી લેવુ. અહિયાં કદૅદ્દેશક, ત્વચાદ્દેશક, શાખાદ્દેશક, લદ્દેશક અને કહી લેવા. આ રીતે વંશ વગ પ્રમાણે મૂળથી લઈ ને ખીજ જીવ સુધીના દસ ઉદ્દેશાઓ અહિયાં કહેવામાં આવ્યા છે. વશવગની અપેક્ષાએ આના કેન્દ્ર પ્રકરણમાં કાઇ પણ જાતની વિલક્ષણતા નથી. ઘાસ, ૧।। જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકવીસમા શતકના છઠ્ઠો વગ સમાપ્ત ાર્૧-૬૫
કથન સુધીના
એજ પ્રકારે