Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीको यथा कथितं तथा तथेहापि कथनीयम् वंशवर्गवत् देवानामनुत्पत्ति रपि समुदाहरणीया। एवं कन्दस्कन्धादिष्वपि पूर्ववदेव व्यवस्थाऽवगन्तव्येति संक्षेपः॥सू०१॥ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा
कलितालतकलापालापकाविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित -- कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायांव्याख्यायाम् एकविंशतिशतकस्य
अष्ठमो वर्गः समाप्तः ॥२१-८॥
॥ समाप्तं चैकविंशतितमं शतकम् ।। के जैसा यहां पर भी मूलादिक दश उद्देशक कहना चाहिये इस प्रकार से इन आठ वर्गों में एक एक वर्ग में १०-१० उद्देशक होने से ८० उद्देशक होते हैं ।।सू०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके एकवीसवें शतकका
आठवां वर्ग समात ॥२१-८॥
एकवीसमां शतक समाप्त સંબંધી દસ ઉદેશાઓ કહેવા જોઈએ. આ આઠ વમાં એક એક વર્ગમાં ૧૦ ૧૦ દસ દસ ઉદ્દેશાઓ હોવાથી કુલ એંસી ઉદેશાઓ થાય છે. સૂપ જૈનાચાર્ય જનધર્મદિવાકર પૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકવીસમા શતકને આઠમો વર્ગ સમાપ્ત ૨૧-૮
છે એક વીસમું શતક સંપૂર્ણ
શ્રી ભગવતી સૂત્ર : ૧૪