Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२२ व.६ वल्लीजातीयवनस्पतिमूलगतजीवोत्प०नि० ३१३ तालवर्गे, यथा-मूलादिका दशोदेशकाः सन्ति, तथैव अत्रापि मूलादिका दश उद्दे. शका वक्तव्याः , 'नवरं नवरं-केलं वैलक्षण्यमिदम्-'फलउड़से ओगाहणा' फली, देश केऽवहना, 'जहन्नेणं अंगुलस्य असंखेज्जइभाग' जघन्येन अङ्गुलस्यासंख्येय. भागम्-'उको सेणं धणुहपुहुत्तं' उत्कर्षेण धनुः पृथक्त्वम् द्विधनुरारभ्य नवधनु-पर्यन्तम् । 'ठिई सम्वत्थ जहन्नेणं अंतीमुहुने स्थितिः सर्वत्र मूलादिसतोदेशकेषु जघन्येन अन्तर्मुहूर्त्तम् 'उको सेणं वासपुहत्तं' उत्कृर्षेण वर्षपृथक्त्वम् द्विव
दारभ्य नव वर्षपर्यन्तम् । 'सेसं तं चे शेष लदेव यद्वैलक्षण्यं तस्कथितं तदतिरिक्तं तालवर्गेऽतिदेशेन शालिवदेव उत्पादादाभ्य, सर्वे पाणभूतजीवसत्त्वाः असकृत-अनन्तवारं वा उत्पन्नपूर्वा एनदनमगन्तव्यम् । 'छटो वगो समतो' षष्टो वर्गः समाप्तः, 'एवं छम् वि वग्गेमु सहि उद्देसगा भवति' एवम्-उपरि प्रदर्शित मकारेण षट्स्वपि वर्गेषु षष्टिरुद्देशका भवन्ति, प्रत्येकवर्गे दश दशाद्देशकस्य सद्भावेन षष्टिरुद्देशका भवन्तीति । 'सेव मंते ! सेव भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! यद् भवता कथितं तद् एश्मेर-सत्वमेवेति ।।सू०१।। इति श्री विश्वविख्यातजगतल्ल भादिपदभूषितवालब्रह्मचारि ‘जैनाचार्य' पूज्यश्री घासीलालबतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायाम् द्वाविंशतितमशतकस्य षष्ठो वर्गः समासः ॥२२-६॥ हैं। विशेषता ऐसी है कि फलोदेशक में फल की जघन्य अवगाहना अंगुल के असंख्यातवें भागप्रमाण और उत्कृष्ट अवगाहना धनुषपृथक्त्व की है स्थिति सर्वत्र मूलादिक सर्व उद्देशकों में जघन्य से अन्तर्मुहर्त की और उत्कृष्ट से वर्षपृथक्त्व की है इस भिन्नता के अतिरिक्त और सब कथन तालवर्ग के जैसा ही जानना चाहिये इस प्रकार इन छह वर्गों में एक एक वर्ग के १०-१० उद्देशक होने से कुल उद्देश ६० होते हैं। 'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! जो आपने
કહેવા, જેમ કે–તાડ વર્ગમાં કહેવામાં આવ્યા છે, આ પ્રકરણમાં વિશેષપણું એ છે કે-ફલે દેશકમાં ફળની જઘન્ય અવગાહના આગળના અસંખ્યાત ભાગ પ્રમાણ અને ઉત્કૃષ્ટ અવગાહના ધનુષ પૃથફત્વની છે. સ્થિતિ બધેજ એટલે કે-મૂલ વિગેરે બધા ઉદ્દેશાઓમાં જઘન્યથી અંતમુહૂર્તની અને ઉત્કૃષ્ટથી વર્ષ પૃથફત્વની છે. આ ફેરફારથી બીજુ બાકીનું તમામ કથન તાલ વર્ગ પ્રમાણે જ સમજવું. આ રીતે આ છ વર્ગોમાં એક એક વર્ગના ૧૦–૧૦ દસ દસ ઉદેશાઓ હોવાથી કુલ ૬૦ સાઈઠ ઉદેશાઓ થાય છે.
भ०४०
શ્રી ભગવતી સૂત્ર : ૧૪