Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२१ व.४ पर्वकवनस्पतिगतजीवनि.
अथ चतुर्थों वर्गः प्रारभ्यते । अतसी प्रभृत्यौषधिवनस्पतिविषयकतृतीयं वर्ग समाप्य पर्वकवनस्पतिजातीयवंशादिवनस्पतिविषयकश्चतुर्थों वर्गः प्रारभ्यते, तदनेन संबन्धेन आयातस्य चतुर्थवर्गस्येदमादिमं मूत्रम्-'अह भंते ! वसवेणु' इत्यादि।
मूलम्-'अह भंते! वंसवेणुकणकककावंस वारुवंस दंडा कुडा विमा चंडा वेणुया कल्लागाणं, एएसि गंजे जीवा मूलत्ताए वक्कमंति० एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं नवरं देवो सव्वत्थ वि न उववजह, तिन्नि लेस्साओ सव्वस्थ वि छवीसं भंगा सेसं तं चेव ॥सू०१॥
एकवीसइमे सए चउत्थो वग्गो समत्तो। छाया-अथ भदन्त ! वंशवेणुकनककौवंशवास्वंशदण्डाकुडाविमा चंडावेणुका कल्याणानाम् एतेषां खलु ये जीवा मूलतया अवक्रामन्ति एवमत्रापि मूलादिकाः दशोद्देशकाः यथैव शालीनाम् , नवरं देवः सर्वत्रापि नोत्पद्यते तिस्रो लेश्याः सर्वत्रापि षइविंशति भङ्गाः शेषं तदेव ॥०१॥
एकविंशतितमशतके चतुर्थों वर्गः समाप्तः ॥ टीका-शादिकल्याणपर्यन्तानां पर्वकवनस्पतिविशेषाणाम्, 'एएसि गं
चतुर्थवर्ग--अतसी-(अलसी) आदि औषधिरूप वनस्पति संम्बन्धी तृतीयवर्ग समाप्तकर अप सूत्रकार पर्वक वनस्पति के जातीय जो वंश
आदि वनस्पति हैं उनके सम्बन्ध में यह चतुर्थ वर्ग प्रारंभ करते हैं। इस चतुर्थ वर्ग का यह 'अह भंते ! वंसवेणु' आदिरूप सूत्र प्रथमसूत्र है'अह भंते ! वंसवेणु' इत्यादि । टीकार्थ-गौतमस्वामी प्रभु से ऐसा पूछ रहे हैं 'अह भंते ! वंस.
ચોથા વર્ગને પ્રારંભ અતસી (અલસી) વિગેરે ઔષધીરૂપ વનસ્પતિ સંબંધી ત્રીજે વગ સમાપ્ત કરીને હવે સૂત્રકાર પર્વ (ગાંઠ) વાળી વનસ્પતિની જાતના જે વાંસ વગેરે વનસ્પતિ છે, તેના સંબંધમાં આ ચેથા વર્ગ પ્રારંભ કરે છે. આ योथा नुपडे सूत्र मा प्रमाणे छे-अह भवे! वंस वेणु' त्या
Art-गौतम स्वामी प्रभुन मे छे छे -'अह भंवे ! वंशवेणुकणक
શ્રી ભગવતી સૂત્ર : ૧૪