Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
स खलु इत एकेन उत्पातेन नन्दनवने समवसरणं करोति, कृत्वा तत्र चैत्यानि वन्दते, वन्दित्वा द्वितीयेन उत्पातेन पण्ड करने समवसरणं करोति, कृता तत्र चैत्यानि वन्दते वन्दित्वा ततः प्रतिनिवर्तते, प्रतिनिवृत्त्य इहागच्छति, इहागत्य इह चैत्यानि वन्दते, विद्याचारणस्य खलु गौतम ! ऊर्ध्वमेतावान् गतिविषयः प्रज्ञप्तः । स खलु तस्य स्थानस्य अाले वितपतिक्रान्तः कालं करोति नास्ति तस्याराधना, स खलु तस्य स्थानस्थालोचितप्रतिक्रान्तः कालं करोति अस्ति तस्याराधना ।स. १।
टीका-'काविहा णं भंते ! चारणा पन्नता' कतिविधाः खलु भदन्त ! चारणाः प्रज्ञप्ता:-कथिताः ? इति प्रश्नः। भगवानाह-'गोयमा !' इत्यादि, 'गोयमा' हे गौतम ! 'दुविहा चारणा पन्नता' द्विविधा:-द्विप्रकारकावारणाः प्रज्ञप्ताः-कथिताः, लब्धिबलादाकाशे अतिशयचरणकतीरोगमनकरणशक्तिमन्त.
नववें उद्देशे का प्रारम्भ अष्टम उद्देशे के अन्त में देवों के संबंध में कहा गया है ये देव आकाशवारी होते हैं, इसी प्रकार से लब्धिवाले अनगार भी आकाशचारी होते हैं । अतः इसी संबंध को लेकर अब इस नौवें उद्देशे का कथन किया जाता है । 'काविहा णं भंते ! चारणा पन्नत्ता इत्यादि ।
टीकार्थ-इस सूत्रद्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है'कइविहा णं भंते ! चारणा पन्नत्ता' हे भदन्त ! चारण कितने प्रकार के कहे गये हैं ? उत्तर में प्रभुने कहा है-'गोयमा! दुविहा चारणा पन्नत्ता' हे गौतम ! चारणा दो प्रकार के कहे गये हैं-एक विद्याचारण और दसरा जंघाचारण, आकाश में लब्धि के प्रभाव से अतिशय गमन
નવમા ઉદેશાને પ્રારંભ– આઠમા ઉદ્દેશાના અન્તભાગમાં દેવોના સંબંધમાં કથા કરવામાં આવ્યું છે. એ દેવે આકાશમાં ગમન કરનારા હોય છે, એ સંબંધને લઈ આ નવમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે –
'कइविहा गं भंते ! चारणा पण्णत्ता' त्यात
टी -शा सूत्रथा गीतभस्वाभीमे प्रभुने मेj ५७ छ -'कइविहा णं भंते ! चारणा पन्नत्ता' 3 सगवान या२५॥ ८॥ ४॥२ना उपामां माया छ ? २. प्रश्न उत्तरमा प्रभुणे ४ह्यु ‘गोयमा ! दुविहा चारणा पण्णत्ता' गौतम ! मे ५४२नी या२। ४ही छे. तेना नाम विधायरय અને જઘા ચારણ ૨ આકાશમાં લબ્ધિના પ્રભાવથી અતિશય ગમન કરવાની
શ્રી ભગવતી સૂત્ર : ૧૪