Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२१ ५.१ उ.२ सू०१ शाल्यादि कन्दजीगतनिकपणम् २२५
अथ द्वितीयोदेशकः प्रथमवर्गस्य प्रथमोद्देश के शाल्यादिमूलजीवानाम् निरूपणं कृतम् । अथात्र कन्दादिजीशनां निरूपणाय द्वितीयादिका उद्देशका निरूपयिष्यन्ते इत्येवं संबन्धेनायातस्यास्य द्वितीयोद्देशकस्येदमादिमं मूत्रम्-'अह भंते' हत्यादि ॥
मूलम्-'अह भंते ! साली वीही गोधूम जवजवजवाणं एएसिणं जे जीवा कंदत्ताए वक्कमेइ, ते णं भंते! जीवा कओहिंतो उपवजांति, एवं कंदाहिगारेण सचेत्र मूलुदेसो अपरिसेसो भाणियबो जात्र असइं अदुवा अतखुत्तो। लेवं भंते सेवं भंते ! ति ॥सू०॥
एगवीसइसए पढमवग्गस्म बीओ उद्देसो सम्मत्तो॥२१-२॥ ___ छाया-- अथ भदन्त ! शलिव्रीहिगोधूमश्वयवयवानाम् एतेषां खलु से जीवाः कन्दतया अबक्रमन्ति ते खलु भदन्त ! जीवा केभ्य उत्पद्यन्ते, एवं कन्दा. धिकारे स एव मूलोद्देशोऽपरिशेषो भणितव्यो यावद् असकृद् अथवा अनन्तकृत्यः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू०१॥
एकविंशतितमशतके प्रथमवर्गस्य द्वितीयोद्देशकः समाप्तः ॥२१-१-२॥
टीका-'अइ भंते !' अथ भदन्त ! 'सालीविहीगोधूमजवजवजवाणं' शालि वीहि गोधूमयवयवयवानाम् 'एएसिणं' एतेषां शाल्यादीनां खलु संबन्धिनः 'जे
द्वितीय उद्देशक प्रथम वर्ग के प्रथम उद्देशक में शालि आदि मूलगत जीवों का निरूपण किया गया है अब यहां कन्द आदि जीवों का निरूपण करने के लिये द्वितीय आदिक उद्देशकों का कथन, किया जावेगा-इसी संम्बन्ध से आये हुए इस द्वितीय उद्देशक का यह आदि सूत्र है-'अह भंते । साली वीही गोधूम जवजवजवाण' इत्यादि।
પહેલા વર્ગના બીજા ઉદ્દેશાને પ્રારંભપહેલા વર્ગના પહેલા ઉદ્દેશામાં શાલી વિગેરેના મૂળમાં રહેલ જીવોનું નિરૂપણ કરવામાં આવ્યું છે. હવે કન્દ વગેરેમાં રહેલા નું નિરૂપણ કરવા માટે બીજા વિગેરે ઉદ્દેશ એનું કથન કરવામાં આવશે. એજ સંબંધથી આવેલા આ બીજા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું આ પહેલું સૂત્ર छ.-' अहंमते ! साली वीही गोधूमजवजवजवाण' त्याls
भ० २९
શ્રી ભગવતી સૂત્ર: ૧૪