Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
कषायमारणान्तिकत्रयः समुद्घाताः । समवहता अपि म्रियन्ते असमवहता वा म्रियन्ते । तथा उद्वृत्तास्ते कन्द जीवाः तिर्यक्षु मनुष्येषु चोत्पद्यन्ते । हे भदन्त ! सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सच्चाः कन्दे समुत्पूर्वाः किमितिप्रश्नः, हे गौतम! अनेकवारमनन्तवारम् वा सर्वे जीवादयः कन्दे पूर्वं समुत्पन्ना इत्युत्तरम् | 'सेवं भंते ! सेवं भंते । त्ति' तदेवं भदन्त । तदेवं भदन्त ! इति हे भदन्त ! कन्दाश्रितजीवानामुत्पत्तिशरीरावगाहनादिकविषये यत् देवानुमियेण कथितम् तत् एवमेव सर्वथा सत्यमेवेति कथयित्वा गौतमो भगवन्तं वन्द ते नमस्यति, after नमस्त्विा संयमेन तपसा आत्मानं भावयन् विहरतीति भावः ॥ मू०१ ॥ ॥ एकविंशतितमशत के प्रथमवर्गस्य द्वीतीयोदेशकः समाप्तः ॥ २१-१-२॥
२३२
DON
कन्द जीवों के वेदना, कषाय और मारणान्तिक ये तीन समुद्घात होते हैं । ये समवहत होकर भी मरते हैं असमवहत होकर के भी मरते हैं। उस हुए वे कन्दजीव तिर्यश्चों में एवं मनुष्यों में उत्पन्न होते हैं। समस्त प्राण, समस्तभूत, समस्तजीव समस्त सत्व हे भदन्त ! क्या पहिले कन्द में उत्पन्न हुए हैं ? इस प्रश्न के उत्तर में प्रभु ने उनसे ऐसा कहा- हे गौतम! हां, पहिले अनेकवार अथवा अनन्तवार ये सब जीवादिक कन्द में उत्पन्न हुए हैं । 'सेवं भंते ! सेवं भंते! त्ति' हे भदन्त जीवों की उत्पत्ति शरीरावगाहना आदि के विषय में जो आप देवानुप्रिय ने कहा है वह सर्वथा सत्य ही है२ ऐसा कहकर गौतमने
અર્થાત્ એ વર્ષોંથી લઇને ૯ નવ વર્ષ સુધીની હાય છે. કન્દના જીવાને વેદના ષાય, અને મારણાન્તિક એ ત્રણુ સમુદ્બાત હૈાય છે. તેએ સમવહત થઈને પણ મરે છે, અને અસમવહત થઇને પણ મરે છે. ઉંદવૃત્ત થયેલા તે કન્દના જીવા તિયાઁચામાં અને મનુષ્યેામાં ઉત્પન્ન થાય છે. સઘળા પ્રાણ, સઘળાભૂત, સઘળા જીવે, સઘળા સત્વે હૈ ભગવન પહેલા કેન્દ્રમાં ઉત્પન્ન થાય છે ?
આ પ્રશ્નના ઉત્તરમાં પ્રભુએ કહ્યું કે-હે ગૌતમ ! હા, પહેલા અનેકવાર અથવા अनन्तवार तेथे। मघा वा विगेरे पडेसां उन्हमा उत्पन्न थया छे, 'सेव - भंते ! सेव' भते ! त्ति ' हे भगवन् भरडेला लवोनी उत्पत्ति, शरीरनी અવગાહના વિગેરે વિષયમાં આપદેવાનુ પ્રિય જે કથન કર્યુ” છે, તે સથ
શ્રી ભગવતી સૂત્ર : ૧૪