Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०१० १० २ नैरयिकाणामुत्पादादिनिरूपणम् १२७ वि' एवम् उत्पत्तिदण्डकवदेव उद्वर्तनादण्डकोऽपि ज्ञातव्यः, नारवादि जीवानाम् उद्वर्तनाऽपि आत्मप्रयोगेणैव भवति न तु कथमपि परप्रयोगेण भवतीति ॥सू० १॥
मूलम्-'नेरइया णं भंते! किं कतिसंचया अकतिसंचिया अवत्तव्वगसंचिया ? गोयमा! नेरइया कतिसंचिया वि अकतिसंचिया वि अवत्तव्वगसंचिया वि। से केणटेणं भंते ! जाव अवत्तव्वगसंचिया वि, गोयमा! जे णं नेरइया संखेज्जएणं पवेसणएणं पविसंति ते णं नेरइया कतिसंचिया, जे णं नेरइया असंखेज्जएणं पवेसणएणं पविसति ते णं नेरइया अकतिसंचिया, जे णं नेरइया एक्कएणं पवेसणएणं पविसंति ते णं नेरइया अवत्तव्वगसंचिया से तेणटेणं गोयमा! जाव अवत्तव्वगसंचिया वि एवं जाव थणियकुमारा वि। पुढवीकाइया णं पुच्छा गोयमा! पुढवीकाइया नो कइसंचिया अकह संचिया नो अवत्तव्वगसंधिया, से केणट्रेणं एवं वुच्चइ जाव नो अवत्तव्वगसंचिया? गोयमा! पुढवीकाइया असंखेज्जएणं पवेसणएणं पविसंति से तेणटेणं जाव नो अवत्तव्वगसंधिया, एवं जाव वणस्तइकाइया बेइंदिया जाव वेमाणिया जहा नेरइया। सिद्धा णं पुच्छा गोयमा! सिद्धा कतिसंचिया नो अकतिसंचिया अवत्तव्वगसंचिया वि से केणटेणं जाव अवत्तव्वगही उद्वर्तना दण्डक भी जानना चाहिये अर्थात् नारकादि जीवों की उद्वर्त्तना भी आत्मप्रयोग से ही होती है परप्रयोग से वह कथमपि नहीं होती है |सू० १॥ ઉત્પત્તિ દંડકની જેમજ ઉદ્વર્તના દંડક પણ સમજી લે. અર્થાત્ નારક વિગેરે ની ઉદ્વર્તન પણ આત્મપ્રગથી જ થાય છે. પરપ્રાગથી તે કઈ રીતે થતી નથી. સૂ૦૧
શ્રી ભગવતી સૂત્ર: ૧૪