Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे मल्पबहुत्वमवगन्तव्यम् अभिलापमकारस्तु सर्वत्र प्रतिदण्डकं स्वयमेव विरचनीय मिति । अथ सिद्धानामल्पबहुत्वमाह-'एएसिणं भंते । सिद्धाण' इत्यादि, 'एएसि णं भंते ! सिद्धाणं' एतेषां खलु भदन्त ! सिद्धानाम् 'छक्कसमज्जियाणं' षट्क समर्जितानाम् 'नो छक्कसमज्जियाण' नो षट्कसमर्जितानाम् 'जाव छक्केहि य नो छक्केण य समज्जियाण' यावत् षट्कैश्च नो षट्केन च समर्जितानाम् अत्र यावत्पदेन षट्केन च नो षट्केन च समर्जितानाम् तथा षट्कैश्च समर्जितानाम् ग्रहणं भवतीति एवंविधानां सिद्धानाम् ‘कयरे कयरेहितो जाव विसेसाहिया वा' कतरे कतरेभ्यो यावत् अल्पा वा बहुका वा तुल्या वा विशेषाधिकावेति अल्पअल्प बहुत्व जान लेना चाहिये इनके अभिलाप का प्रकार सर्वत्र हरएक दण्डक में स्वयं बना लेना चाहिये अब गौतम सिद्धों के विषय में अल्प बहुत्व जानने के अभिप्राय से प्रभु से ऐसा पूछते हैं-'एएसि णं भंते ! सिद्धाणं' इत्यादि-हे भदन्त ! जो सिद्ध षट्कप्तमर्जित होते हैं नो षटक समर्जित होते हैं, यावत् अनेक षट्क और एक नो षट्क से समर्जित होते हैं-यहां यावत् पद से 'षट्केन च नो षट्केन च समर्जितानाम् षट्कश्च समर्जितानाम्' इन दो पदों का ग्रहण हुआ है इनके अनुसार जो सिद्ध एक ष क से और एक नो षट्क से समर्जित होते हैं, और जो सिद्ध अनेक षट्कों से समर्जित होते हैं-ऐसे उन सिद्धों के बीच में कौन कौन सिद्ध किनकी अपेक्षा अल्प हैं ? कौन सिद्ध किनकी अपेक्षा बहुत है ?, कौन सिद्ध किनकी अपेक्षा तुल्य हैं और कौन सिद्ध બહુ પણ છે, એજ રીતે ત્રણ ઈન્દ્રિયવાળા થી લઈને વૈમાનિક સુધીના ષકદિ સમજીત જે જીવે છે, તેઓનું અલ્પ બહુ પણ સમજી લેવું. તેના અભિલાને પ્રકાર બધે જ તમામ દંડકમાં સ્વયં બનાવી સમજી લે.
હવે ગૌતમસ્વામી સિદ્ધોના સંબંધમાં અલ્પ બહુપણુ જાણવા માટે प्रभुने पूछे छ -'एएसिणं भवे ! सिद्धाणं' त्या मापन २ सिद्ध षट् સમજીત હોય છે, ન ષક સમજીત હોય છે, યાવત્ અનેક ષકે અને २४ पट्थी समय छ, महि. यावत् ५४थी 'षट्केन च नो षट्केन च समर्जितानाम् षट्कैश्च समर्जितानाम्' मा पह! ४ ४२॥या छे. ॥ કથન પ્રમાણે જે સિદ્ધ એક ષટ્રકથી અને એક ને ષટ્રકથી સમજીત હોય છે, અને જે સિદ્ધ અનેક પકેથી સમર્જિત હોય છે, એવા તે સિદ્ધોમાં કયા ક્યા સિદ્ધો કોની અપેક્ષાએ અ૯પ છે? કયા સિદ્ધ કોની અપેક્ષાએ અધિક છે? કયા સિદ્ધ કેની અપેક્ષાએ તુલ્ય છે? અને કયા સિદ્ધ કેની
શ્રી ભગવતી સૂત્ર: ૧૪