Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७४
भगवतीस्त्रे नेरइया णेगेहि वारसरहिं पवेसगगं पविसंति ' ये खलु नैरयिका अनेक दशकैः प्रवेशन प्रविशन्ति, 'ते गं नेरइया बारसरहिं समज्जिया' ते खलु नैरयिकाः द्वादशकैः समर्जिता ये नारका एकसमयेऽनेकद्वादशसंख्यायो प्रविशन्ति, तस्माद् द्वादशकैः समनिता इति कथमन्ते ४ । 'जे णं नेरइया णेगेहिं बारसएहि' ये खलु नरयिका अनेकै द्वादशकैस्तथा 'अन्नेण य जहन्नेणं एगेग वा दोहि वा तीहि वा अन्येन च जघन्येन एकेन वा द्वाभ्यां वा, त्रिभिर्वा 'उकोसेणं एगा. रसएणं पवेसणएणं पविसंति' उत्कर्षेण एकादशकेन प्रवेशनकेन प्रविशन्ति, 'ते ण नेरइया बारसएहिय नो बारसरण य समज्जिया ५' ते खलु नैरयिकाः द्वादशकैश्च नो द्वादशकेन च समर्जिता इति कथ्यन्ते ५। ‘से तेणटेणं जावं समज्जिया वि' तत् तेनार्थेन गौतम ! एवमुच्यते नारका द्वादशकेन समर्जिताः १ कहे गये हैं । 'जे गं नेरहया णेगेहिं बारसएहिं पवेसणगं पविसंति' जो नैरयिक अनेक १२ की संख्या में प्रवेश करते हैं 'ते ण नेरच्या वारसएहि समज्जिया४' वे नैरयिक अनेक द्वादश समलित हैं-'जे ण नेरच्या णेगेहिं बारसएहि अन्नेण य जहन्नेणं एगेण वा दोहि वा तीहिं वा, उक्कोसेणं एगारसरणं पवेसणएणं पविसंति-ते णं नेरइया बारसएहि य नो बारसएण य समज्जिया' जो नैरयिक एक समय में अनेक १२ की संख्या में, एवं जघन्य से एक, दो, या तीन की संख्या में प्रवेश करते हैं और उत्कृष्ट से ११ की संख्या में प्रवेश करते हैं वे नैरयिक अनेक द्वादश सजित एवं नो छादशसमर्जित कहे गये हैं। 'से तेगडेणं जाव समज्जिया' इस कारण हे गौतम मैंने ऐसा कहा है कि नैरयिक द्वादश की संख्या में समर्जित होते हैं १ नो द्वादश की
वाय छ. 'जेणं नेरइया णेगेहि बारसएहि पवनणगं पविसंति' २ नैरपि। सन १२ मारनी सस्यामा प्रवेश रेटे, 'ते गं नेरइया बारसएहि समज्जिया४' ते नारीयो भने वा समत छे. 'जे णं नेरइया णेगेहिं बारसएहिं अन्नेण य जहन्नेणं एगेण वा दोहिं वा तोहिं वा, उक्कोसेणं एगारसरणं पवेषणएणं पविसंति ते गं नेरइया बारसएहि य नो बारसरण य समज्जिया५' જે નારકી એક સમયમાં અનેક ૧૨ બારની સંખ્યામાં, અને જઘન્યથી એક, બે અથવા ત્રણની સંખ્યામાં પ્રવેશ કરે છે, અને ઉત્કૃષ્ટથી ૧૧ અગીથારની સંખ્યામાં પ્રવેશ કરે છે, તે નારકીયે અનેક દ્વાદશ સમજીત અને सन मार समत उपाय छे. 'से तेणट्रेण जाव समज्जिया' ते जाणे હે ગૌતમ મેં એવું કહ્યું છે કે-નારકીયે બારની સંખ્યામાં સમજીત હોય છે ૧ ને દ્વાદશ સમત હોય છે. ૨ એક દ્વાદશની સંખ્યાથી અને એક
શ્રી ભગવતી સૂત્ર : ૧૪