Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२०
भगवतीसूत्रे तिर्जघन्येनान्तर्मुहूत्तम् उत्कृष्टतो वर्षद्वयादारभ्य नववर्षपर्यन्तमित्यवगन्तव्यम् ।। 'समुग्धाया समोहया उबट्टगा य जहा उप्पलुइसे' समुद्घातः समवहतः उद्वर्तना च उत्पलोद्देशके समुद्घात:-समुद्घातमाप्तिः समवहतः समवहननम् उद्वर्तने च यथोत्पलौद्देशके कथितं तेनैव रूपेणेहापि अवगन्तव्गम् , शाल्यादिमूलगतजीवानां वेदना कषायमारणान्तिकरूपाः समुद्घाताः भवन्ति, तथा शाल्यादिमूलगतजीवा मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते, असमवहता अपि नियन्ते । तथा शाल्यादिमूलगतजीवा उत्ताः सन्तः तिर्यक्षु मनुष्येषु चोत्पधन्ते इति प्रज्ञापनासूत्रस्य षष्ठे व्युत्क्रान्तिपदे वनस्पतिकायिकानामु द्वर्तनामकरणं द्रष्टव्यम् । 'अह भंते ! अथ भदन्त ! 'सव्वपाणा जाब सच सत्ता' सर्वे प्राणा यावत् सर्वे सत्त्वाः यावत्पदेन सर्वे भूताः सर्वे जीवा इत्यनयोर्ग्रहणम् , से एक अन्तर्मुहूर्त की होती है और उत्कृष्ट से दो से लेकर नौ वर्ष तक की होती है 'समुग्घाया समोहया उव्वदणा य जहा उप्पलुद्देसे समुद्घात, समवहत-समुद्घात की प्राप्ति, एवं उद्वर्त्तना (निकलना) ये सब जैसे उत्पलोद्देशक में कथित हुए हैं-वैसे ही यहां पर भी जानना चाहिये-शाल्यादि मूलगत जीवों के वेदना, कषाय, मारणान्तिक ये तीन समुद्घात होते हैं तथा ये मारणान्तिक समुद्धात से समवहत होकर भी मरते हैं और असमवहत होकर भी मरते हैं तथा ये उदूवृत्त होकर तिर्यञ्चों में और मनुष्यों में उत्पन्न होते हैं । ऐसा उद्वर्तना प्रकरण प्रज्ञापना सूत्र के छठे व्युक्रान्तिकपद में वनस्पतिकायिकों का है, 'अह भंते ! सव्वपाणा जाच सव्वसत्ता' अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-हे भदन्त ! क्या समस्त प्राण, यावत्पद्ग्राह्यसमस्तभूत, समस्त મૂળમાં રહેલા ઓની સ્થિતિ જઘન્યથી એક અંતર્મુહૂર્તની હોય છે, અને Segoeथी मेथी सधने नव वर्ष सुधीनी डीय छे. 'समुग्घाया समोहया उठवट्टणा य जहा उप्पलुइसे' समुद्धात, सभडत समुइयातनी प्राप्ति, मन तना (બહાર કહાડવું) એ બધુ ઉત્પલ ઉદ્દેશામાં જે પ્રમાણે કહ્યું છે, તે જ પ્રમાણે અહિયાં પણ સમજી લેવું. શાલી-વિગેરેના મૂળમાં રહેલા અને વેદના કષાય, મારણતિક એ ત્રણ સમુદ્રઘાત હોય છે, તથા તેઓ મારણતિક સમુદુઘાતથી સમવહત થઈને પણ મરે છે, અને અસમવહત (સમુદ્રઘાત કર્યા વિના) પણ મારે છે. તથા તેઓ ઉદ્વૃત્ત (નીકળીને) થઈને તિયામાં અને મનુબ્ધામાં ઉત્પન્ન થાય છે. આ પ્રમાણેનું ઉદ્વર્તન પ્રકરણ પ્રજ્ઞાપના સૂત્રના छ। यति पहभां बन५तियितुं छे. 'अह भंते ! सव्वपाणा जाव सव्वसत्ता' गीतमाभी प्रसुन से पूछे छे 8-3 सपन् सधा प्राप,
શ્રી ભગવતી સૂત્ર : ૧૪