Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.१० सू० ४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १९५ नुपियेग कथितम् तत् एवमेव सर्वथा सत्यमेवेति कययित्वा गौतमो भवगन्तं बन्दते नमस्यति, वन्दित्या नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति भावः ॥०४॥ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलिनकलितकलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, बादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री धासिलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायायां विंशतितमशतके दसमो
देशकः समाप्तः॥२०-१०॥
॥ समाप्तश्च विंशतिशतकः ॥ कहकर गौतम ने प्रभु की वन्दना की, उन्हें नमस्कार किया और वन्दना नमस्कार कर फिर वे तप एवं संयम से आत्मा को भावित करते हुए अपने स्थान पर विराजमान होगये ॥मू०४॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके वीसवें शतकका
दसवां उद्देशक समाप्त ॥ २०-१०॥ । इस प्रकार यह २० वां शतक समाप्त हुआ।
સવામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા અને વંદના નમસ્કાર કરીને તે પછી તેઓ તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાને સ્થાને બિરાજમાન થઈ ગયા. | સૂ૦ ૪. જૈનાચાર્ય જૈનધર્મદિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમિયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકને દસમે ઉદ્દેશક સમાપ્ત .ર૦-૧૧
આ પ્રમાણે આ ૨૦ વીસમું શતક સમાપ્ત થયું.
卐
શ્રી ભગવતી સૂત્ર : ૧૪