Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रिका टीका श० २१ उ० १ सू० १ औषधिवनस्पतिशाल्यादिगतजीवम् १९९
अट्ठे ए दस वग्ग' अष्टावे ते दशवर्गाः अष्टौ एते अनन्तरोक्ता दशानां दशानामुद्देशकानां संबन्धिनो उद्देशसमुदायात्मकाः ये दशवर्गाः । 'असीर्ति पुण उद्देसा' अशीतिः पुनरुदेशा अशीतिरशीतिसंख्यकाः पुनरुद्देशका भवन्ति एकैकस्मिन् वर्गे उद्देशकदशकस्य सद्भावात् इति । एतेषु अष्टवर्गेषु यः प्रथमो वर्गः औषधिवनस्पतिजातिगतशालिनामकः तत्रापि प्रथमउद्देशकः तस्य प्रथमोद्देशकः स च व्याख्यायते तस्येदमादिमं सूत्रम् - 'रायगडे' इत्यादि ।
1
मूलम् - 'रायगिहे जाव एवं वयासी अह भंते ! साली वीही गोधूमजवजवजवाणं एएसिं णं भंते! जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववजंति किं नेरइएहिंतो जाव उववज्जति तिरिक्ख जोणिएहिंतो वा मणुस्सेहिंतो वा देवहिंतो वा जहा वर्कतीए तहेत्र उववाओ नवरं देववज्जं । ते
णं भंते! जीवा एगसमएणं केवइया उववजंति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसणं संखेजा वा असंखेजा वा उववजंति, अवहारो वा उप्पलुदेसे । तेसि णं भंते ! जीवा के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्त्रेणं
वनस्पतिविशेष के सम्बन्ध में आठवां वर्ग है इस प्रकार से ये आठ वर्ग है और प्रत्येक वर्ग में दश २ उद्देशक हैं इस प्रकार कुल उद्देशक ८० हो जाते हैं । इन आठ वर्गों में जो ओषधि-वनस्पति जाति गत शालिनाम का प्रथम वर्ग है और इसका जो प्रथम उद्देश है सो अब वह प्रथम उद्देश व्याख्यायुक्त किया जाता है - इसका यह - 'रायगिहे ' इत्यादि प्रथम सूत्र है - 'रायगिहे जाव एवं वयासी' इत्यादि ।
વિશેષના સબધમાં આઠમે વગ છે. આ રીતે આ આઠ વગેરે છે. અને પ્રત્યેક વર્ગ માં દસ દસ ઉદ્દેશ એ છે. આ પ્રમાણે કુલ એ.સી ઉદ્દેશા થઈ જાય છે. આ આઠ વર્ગમાં જ ઔષધી વનસ્પતિ વિશેષ શાલી નામના પહેલા વગ છે, અને તેના જે પહેલા ઉદ્દેશેા છે, તે પહેલા ઉદ્દેશાની હવે વ્યાખ્યા કરવામાં आवे छे. तेनुं पडे सूत्र मा प्रमाये छे. 'रायगिहे जाव एवं वयासी' इत्याहि
શ્રી ભગવતી સૂત્ર : ૧૪