Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे ॥ अथ एकविंशतिशतकमारभ्यते ।। व्याख्यातं विंशति उमं शतकम् , अयावसरसं त्या एकविंशतितमं शतकमारभ्यते तस्योद्देशकवर्गसंग्रहायेयं गाथा-'सालिकल' इत्यादि, मूलम्-'सालि कलं अयसि वैसे, इक्खू देब्भे य अब्भ तुलसी य।
अट्टै ए दसवग्गा, असीतिं पुण होंति उद्देसा' ॥१॥ छाया-शालिकलारतसी३ वंश४, इक्षु५ दर्भश्च६ अभ्र७ तुलसी च।
__अष्टौ ते दशवर्गा, अशीतिः पुन भवन्ति उद्देशाः।
अर्थ- 'सालि' इति-शाल्यादि धान्यविशेषाः ओषधरः कथयन्ते, तद्विषय. कोद्देशकदशात्मकः प्रथमो वर्ग:१, स च वर्गः शालिशब्देनोपते इह शतके अष्टौ वर्गाः, प्रतिवर्गे दशदशोद्देशकाः सन्ति दशोद्देशकाश्चैवम् -
एकवीसवें शतक का प्रारंभ
पहला उद्देशा बीसवां शतक व्याख्यान हो चुका, अब अवसर प्राप्त इक्कीसवां शतक प्रारंभ होता है इसमें जो उद्देश और वर्ग है उसे संग्रह करके प्रकट करने वाली यह गाथा है
सालि१ कल२ अर्यास३ वंसे४ इक्खू दम्भे य६ अ०भ७ तुलसी य८ अट्टे ए दमवग्गा असीति पुण होंति उद्देसा ॥१॥
शालि आदि धान्य विशेष होते हैं और ये ओषधिरूप कहे जाते हैं इन शालि आदि के सम्बन्ध में जो दश उद्देशे हैं सो इन दश उद्देशात्मक प्रथम वर्ग है यह वर्ग शालि शब्द से कहा गया है इस शतक
એકવીસમા શતકને પ્રારંભ
પહેલે ઉદેશે વીસમું શતક કહેવાઈ ગયું હવે અવસરપ્રાત એકવીસમા શતકને પ્રારંભ થાય છે. તેમાં જે ઉદ્દેશે અને વર્ગ છે. તેને સંગ્રહ કરીને બતાવનારી આ ગાથા છે–
साली १ कल २ अयसि ३ वंसे ४ इक्खू ५ दब्भे य ६ अब्भ ७ तुलसी य, अट्टे ए दसवगा अनीति पुण होति उद्देसा ॥ १ ॥
શાલી વિગેરે ધાન્ય વિશેષ હોય છે. અને તે ઔષધી રૂપ કહેવાય છે. આ શાલિવિગેરે સંબંધી જે દસ ઉદ્દેશાઓ છે, તે આ દસ ઉદ્દેશાત્મક પહેલે વર્ગ છે. આ વર્ગ શાલી શબ્દ થી કહે છે. આ શતકમાં આઠ વર્ગ છે.
શ્રી ભગવતી સૂત્ર : ૧૪