Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.१०० ४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १७३ नैरयिकाः द्वादशपमजिता एकसमये एव द्वादशसंह गाऽनुपविष्टत्वात् द्वादशसमजिंता इति ते कथ्यन्ते १। 'जे णं नेइया' ये खजु नैरयिकाः 'जहन्नेणं एक केग वा दोहि वा, तीहिं वा' जयन्येन एकेन वा, द्वाभ्यां वा, त्रिभिर्वा 'उक्कोसेणं एक्कारसए गं पवेसणएण पविसंति' उत्कर्षेण एकादशकेन प्रवेशनकेन पविशन्ति, 'तेणे नेरइया नो बारसमज्जिया' ते खलु नैरयिका नोद्वादशससमर्जिता इति कथ्यन्ते२। 'जेणं नेरइया बारसरणं' ये खलु नैरयिका द्वादशकेन, 'अन्नेण य जहन्नेण एक्केण वा दोहिं वा तीहिं वा' अन्येन च जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा, 'उकोसेणं एकारसरणं पवेसणएणं पविसंति' उत्कर्षेण एकादशकेन पवेशनकेन प्रविशन्ति, 'ते ण नेरइया बारसरण य नोबासरण य समज्जिया३, ते खलु नरयिका द्वादशकेन च नोद्वादशकेन च समनिता इति कथ्यन्ते३' 'जे णं संख्या में उत्पन्न होते हैं -'ते ण नेरइया बारससमजिया' इस कारण वे नैरयिक द्वादशसमर्जित कहे गये हैं। 'जे ण नेरइया जहन्ने] एकोण वादोहि वा तीहिंवा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसति' जो नैरयिक जघन्य से एक प्रवेशनक से दो से तीन प्रवेशनक से और यावत् उस्कृष्ट से ११ प्रवेशनक से प्रविष्ट होते हैं इस कारण वे नैरयिक नो द्वादशसमजित कहे गये हैं । 'जे णं नेरझ्या बारसएणं, अन्नेण य जहन्नेणं एक केण वा दोहि वा तीहिं वा, उक्कोसेणं एकारसरणं पवेसणएणं पविसंति ते णं नेरइया बारसरण य नो बारसरण य समज्जिया३' जो नैरयिक एक समय में १२ एवं जघन्य से एक अथवा दो अथवा तीन और उस्कृष्ट से ११ प्रवेशनक से प्रवेश करते हैं वे नैरयिक छादशसमर्जित समज्जिया' ते ४२४थी ते ना२ये ६० सम उपाय छे. 'जे णं नेरइया जहन्त्रेणं एक्केग वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारसरणं पवेषण एणं पविसति' २ ना२यो धन्यथी मे प्रवेशन४थी अथवा में प्रवेशनी અગર ત્રણ પ્રવેશનકથી અને ઉત્કૃષ્ટથી ૧૧ અગીયાર પ્રવેશનકથી પ્રવિષ્ટ થાય છે, ते यि नाश सम01 मा माया छे. 'जे णं नेरइया बारसरणं अन्नेण य जहणं एक्केण वा दोहिं वा, तीहि वा उक्कोसेणं एक्कारसएणं पवेसएणं पविसंति ते ण नेरइया बारसएण य नो बारखएण य समज्जिया३'२ नैयि। मे સમયમાં ૧૨ બાર અને જાન્યથી એક અથવા બે અથવા ત્રણ અને ઉત્કૃષ્ટથી અગિયાર પ્રવેશનકથી પ્રવેશ કરે છે, તે નારકીયે દ્વાદશ અને તે દ્વાદશ સમજીત
શ્રી ભગવતી સૂત્ર : ૧૪