Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७८
भगवतीस्त्रे एगेण वा, दोहि तीहिं वा' अन्येन च जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिर्वा 'उकोसेणं एकारसएणं पवेसणएणं पविसति' उत्कृष्टत एकादशकेन प्रवेशनकेन पविशन्ति, ते णं पुढवीकाइया वारसएहि य नोबारस एण य समज्जिया' ते खलु पृथिवीकाइकाः द्वादशकैश्च नोद्वादश केन च समर्जिता इति कथ्यन्ते५, ‘से तेणटेणं जाव समज्जिया वि' तत् तेनार्थेन गौतम ! एवमुच्यते पृथिवीकायिका जीवाः 'जाव' यावत्पदेन निषिद्धाधमङ्गत्रयस्य ग्रहणं कर्तव्यम् । द्वादशकैःसमर्जिताः४, तथा द्वादशकैश्व नोद्वादशकेन च समर्जिता अपीति५ । 'एवं जाव वणस्सइकाइया वि' एवं यावत् बनस्पतिकायिका अपि अत्र यावत्पदेन अकायिकतेजाकायिकवायुकायिकानां संग्रहो भवति, अकायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकजीवा अपि न एगेण वा दोहि तीहिं वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसति ते णं पुढवीकाइया बारसएहि य नो बारसरण य समज्जिया' तथा-जो पृथिवीकायिक अनेक द्वादशों की संख्या में प्रवेश करते हैं
और जघन्य से एक, दो या तीन की संख्या में प्रवेश करते हैं, एवं उत्कृष्ट से ११ की संख्या में प्रवेश करते हैं इस कारण वे पृथिवीकायिक अनेक द्वादशों से और एक नोद्वादश से समर्जित कहे गये हैं। 'से तेणटेणं जाव समज्जिया वि' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि पृथिवीकायिक जीव अनेक द्वादशों से सर्जित हैं४ तथा अनेक द्वादशों से और एक नो द्वादशक से समर्जित हैं । यहाँ यावत्पाद से निषिद्ध आयत्रय भङ्ग का ग्रहण किया गया है ‘एवं जाव वणस्सइका.
या वि' यहां यावत्पद से अकायिक, तेजस्कायिक और वायुकायिकों का ग्रहण हुआ है इस कारण अपकायिक तेजस्कायिक वायुकायिक एवं जहण्णेणं एकेण वा दोहि वा तीहि वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसति ते णं पुढवीकाइया बारसएहि य नो बारसरण य समज्जिया' तथा २ પૃવીકાવિકે અનેક દ્વાદશોની સંખ્યાથી પ્રવેશ કરે છે, તેઓ જઘન્યથી એક, બે અગર ત્રણની સંખ્યામાં પ્રવેશ કરે છે અને ઉત્કૃષ્ટથી ૧૧ ની સંખ્યાથી પ્રવેશ કરે છે. તે કારણથી પૃથ્વીકાયિકેને અનેક દ્વાદશાથી સમતિ કહ્યા છે. અને અનેક પ્રાદથી તથા એક ને દ્વાદશથી સમત કહ્યા છે. ૪ અહિયાં યાત્પદથી નિષેધ કરેલ પહેલાના ત્રણ सो अडर राय छे. 'एवं जाव वणस्सइकाइयाणं वि' मलियां यावत् પદથી અકાયિક, તેજસ કાયિક અને વાયુકાયિકે ગ્રહણ કરાયા છે. તે કારણથી અપકાયિક, તેજસકાયિક, વાયુકાયિક અને વનસ્પતિકાયિક જે જીવે છે, તેઓ
શ્રી ભગવતી સૂત્ર : ૧૪